________________
चूणी.
लोलतादित्यागः वाक्यशुद्धिः
ठामवर्जन
धर्माख्यान
श्रीदश
साधुत्ति वा एगट्ठा, तहा तेसु रसेसु नो गेधिं गच्छेज्जा, तं च अण्णायउँछं चरेज्जा, आह-णणु अण्णायउँछ पुलागणिप्पुलाएत्ति चकालिक भणियमेव ?, आयरिओ आह- उवहिं पडुच्च तं भणियं, इमं पुण आहारं पडुच्च भणियंति पुणरुत्तं न भवइ, तहा 'जीवियं
राणाभिकखेजा,' जहाऽहं जइ (जीव), तहा इडि-विउयणमादि सकारपूयणं च, एताण तिण्णिवि जहेज्ज णाम छड्डेज्जत्ति, इड्डी| भिक्षु अ Jल आगासगमणादि, सक्कारो उत्थपत्तादि, पूया य थुइबहुमाणादि, णाणदंसणचरित्तेसु ठिओ अप्पा जस्स सो ठियप्पा, 'अणिहे'
णाम अकुडिलेत्ति वा अणिहोत्ति वा एगट्ठा, सो एवं गुणजुत्तो भवति । 'न परं वहज्जासि०'॥ ४७८ ॥ वृत्तं, परो णाम ॥३४७॥ गिहत्था लिंगी वा, जइवि सो अप्पणो कम्मेसु अव्ववत्थिओ तहावि न वत्तव्यो जहाऽयं कुत्थियसीलोत्त, किं कारणं,
तत्थ अपत्तियमादि बहवे दोसा भवंति, कदायि पुण सपक्खं सदितं वदेज्जा, जहा कुसीलोऽसि ?, छड्डेहि एवं कुसीलत्तं, अतो निमित्तं परग्रहणं कयं, साधुगुणे सेवा हि एवमादि, तहा 'जेणं नो कुप्पेज्जा तं वएज्ज'त्ति, जेण' त्ति जेण कम्मजातिसिप्पाइणा भणिओ परो कुप्पइ, तं नो वदेजा, आह-किं कारणं परो न वत्तव्यो ?, जहा जो चेव अगणिं गिण्हइ सो चेव डज्झइ, एवं नाऊण पत्ते पत्तेयं पुष्णपावं अत्ताणं ण समुकसइ, जहाऽहं सोभणो एस असोभणात्ति एवमादि । अत्तुकरिसपतिसेहणत्थमिदमुच्यते-' न जाइमत्ते. '॥ ४७९ ॥ वृत्तं, जाई पडुच्च मओ न काययो, लाभेणवि मदो न कायब्बो, जहाऽहं आहारोवहिमाईणि लभामि, न एवं अप्णो कोइ लभइत्ति, एवमादि लाभमओ न कायब्बो, जहाऽहं सिद्धतनीतिकुसलो को एवं अण्णोत्ति, एवमादि सुयमओ न कायव्वो, जाणि य न भणियाणि इस्सरत्तचिन्तणादाण मदाणाणि ताणि मदाणि
-00-1
॥३४७॥