SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ - श्रीदशवैकालिक चुणी C-15% भिक्षुभाव भिक्षु अ० ॥३४८॥ सव्वाणि विगिंच धीरत्ति, विगिंच णाम छडेज्जत्ति, धी बुद्धी तीए अणुगओ धीरो, तहा धम्मज्झाणरए भवेज्जा, जो एवं गुणजुत्तो स भिक्खू भवेज्जत्ति । किंच-'पवेअए.' ॥ ४८०॥ वृत्तं, 'पवेदए' नाम आइक्खेत्ति वा पवेदइत्ति वा एगट्ठा, अज्जवग्गहणेण अहिंसाइलक्खणस्स एयारिसस्स धम्मस्स गहणं कयं, तं आयरियं धम्मपदं गिहीणं साधूण य पवेदेज्जा, महामुणीति वा मदानाणीत्ति वा एगहा, महंतो जसो सीलादिगुणेहिं मुणी य महामुणी, सुयधम्मे चरित्तधम्मे य स एवंठिओ साधू धम्मं कहेमाणो परमवि धम्मे ठावइ, तं च परमं, पावेहिं कम्मेहिं पवत्तं णियत्तेमाणो सोयारं अत्ताणं च धम्मफलण संजोएइ, भणियं च- " निक्लित्तसत्थस्स कुसलो सोता जइ किंची कालं सोउं वज्जति नियत्तति वातं कहगस्स हियं भवति" तम्हा एवं आलंधणं काऊण धम्मो कहेयम्बो, तहा 'निक्खम्म वज्जिज्ज कुसीललिंगं' ति, जहा पापाओ गिहत्थभावाओ वा निक्खम्म निकारणे कुसीलाणं पंडुरंगाईण लिंगं वज्जेज्जा, अथवा जेण आयरिएण कुसालो संभाविज्जति तं सदा वज्जेज्जा, तहा 'न आवि हासं अहए भवेज्जा' हास कुहए णाम ण ताणि कुहगाणि कुज्जा जेण अन्ने हसंतीति, सो एवं गुणजुत्तो भिक्खू भवइति । इदाणिं एयस्स एवंविधस्स भिक्खुस्स फलं भण्णइ, तंजहा- 'तं देहवासं॥४८॥ वृत्तं, देहवासगहणेण ४ ससरीरया भण्णइ, तं जो इमंभि पञ्चक्खे देवासे दीसइ एयं असुती असासयं सदा जहे, जहे णाम चएज्जत्ति वुत्तं भवति, व(सो)य तं छड्डयति ज)स्स निचहिअद्विअप्पा भवति, ण पुण सेसोत्ति, सो एवंपगारो भिक्खू 'छिदित्तु जाइमरणस्स बंधणं' जातीमरणं संसारो तस्स बंधणं अट्ठविधं कम्मं तं संसारवंधणं कम्म हिंदिऊण 'उवेद भिक्ख अपुणागमं गईति, उवेति नाम उवेइत्ति ॥३४८।
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy