SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ -- - बैकालिक श्रीदशचू १० भिक्षु अ ॥३४॥ SHARECHA मणी णाम मुणिनि वा णाणिति वा एगट्ठा, जो सो माणुसरिद्धिनिमित्तं तवसंजमं न कुव्बइ, से अनियाणे, णट्टगादिसु अकोउ-1 परीषहजयः हल्ले भवेज्जा, सो एवंविहगुणजुत्तो भिक्खू भवातित्ति । किंच-सक्काणं चेत्तवेतसिगा धम्मा इति तंणिसेहणत्थमिदमुच्यते- हस्तादि अभिभूअ कारण.' ॥४७४॥ वृत्तं, कायो सरीरं भण्णइ, ण केवलं मणसा, परीसहे 'अभिभूय' ति अभिमुहं जातिऊण | संयतता समुद्धरे' णाम सम्मं उद्धरे, सम्मं पासे करेजत्ति वुत्तं भवति, जातिग्गहणेण जम्मणस्स गहणं कयं, वधगहणेण मरणस्स | गहणं कयं, ताओ जम्मणमरणाओ समुद्धरे अप्पाणंति, कहं पुण समुद्धरोत्ति ?, 'अतो भण्णइ ' विदित्तु जाती मरणं महब्भयं' ४ पुव्वं भणियं, जातिमरणं महन्मयं विदित्ता नाय जाणिऊण सामण्णिए रते भवेजा, समणभावो सामण्णिय भन्नड, सो एवंगुण जुत्तो भिक्खू भवतित्ति । 'समणभावो सामणियमिति' तदुपरिसणत्थमिदमुच्यते- 'हत्थसंजए.' ॥ ४७५ ॥ वृत्तं, हत्थपाएहिट कुम्मो इव णिकारणे जो गुत्तो अच्छइ, कारणे पडिलेहिय पमञ्जिय वावारं कुब्वइ, एवं कुबमाणो हत्थसंजओ पायसंजओ भवइ, घा वायाएदि संजओ, कहं ?, अकुसलवइनिरोधं कुब्बइ, कुसलवइउदीरणं च कजे कुब्बइ, 'संजइंदिए' नाम ईदियविसयपयारणिरोधं कुव्बइ, विसयपचेसु इंदियत्थेसु रागद्दोसविणिग्गरं च कुव्वतित्ति, 'अज्झप्परए' नाम सोभणज्झाणरए, 'सुसमाहि-16 अप्पा' नाम णाणदसणचरिते सुट्ठ आहिओ अप्पा जस्स सो सुसमाहिअप्पा भण्णइ, सुत्तत्थगहणेण सुत्तस्स अत्थस्स तदु-1 ॥३४५॥ भयस्स गहणं कयं, तत्थ सुत्तत्थं विजाणति पुब्बिल्लाणि य जो कारणाणि कुव्यति सो भिक्ख भवइति । फिंच-' उवहिंमि अमुच्छिए । ४७६ ॥ वृत्तं, उवही वत्थपचादी, ताए उवहिए अशुच्छिए अगिद्धिए य भवेज्जा, मुच्छासदो य गिद्धिसद्दो य
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy