________________
चूणौ.
१०
श्रीदश- तत्थवि जं अतीव दारुणं भयं तं भेरवं भण्णइ, वेतालगगादयो भयमेरवकायेण महता सद्देण जत्थ ठाणे पहसंति सप्पहासे, तं5 व्युत्सृष्टवैकालिक ठाणं भयभरवसप्पहासं भण्णइ, तमि भयभरवसद्दसप्पहासे, उवसग्गेसु अणुलोमपडिलोमेसु कीरमाणेसु 'समसुहदुक्खसहे
त्यक्तदेह | अ जे स भिक्खू० ' सो एवं समसुहदुक्खो होऊण । ' पडिम पडिवज्जिआ सुसाणे.'॥ ४७२ ॥ वृत्तं, सुसाणं पसिद्धं, भिक्षु अ०
तमि सुसाणे पडिमं पडिवजिया चिट्ठति, तत्थ से दिव्वाणि माणुसाणि तिरियाणि वा वेयालअद्धवेयालमादियाणि भयाणि(अणेग)
भयाणि उप्पज्जति, ताई ठूण ण भाएज्जा, पास सम्मचित्तयो भवेज्जा, जहा रत्तपडादीवि सुसाणेसु अच्छंति, ण य बीहिंति, ॥३४४॥ | तप्पडिसेधणत्थमिदं भण्णइ, तं- 'विविहगुणतवोरए अ निचं' तेसिं रत्तपडादीणं भणियं, सुसाणे अच्छीयव्वं, ण पुण
| तसिं विविहप्पगारं मूलगुणा उत्तरगुणा वा तवो बारसप्पगारो अत्थित्ति जमिरया तंमि मसाणे चिट्ठति, ( एसो) पुण जहोवइटेण ||
विहिणा वासी, विविहं--अणेगप्पगारं समूलगुणउत्तरगुणेसु तवे य बारसविहे रतो णिच्च-सव्वकालं भवतित्ति, ण य सरीरं तेहिं PI उवसग्गेहिं बाहिञ्जमाणोऽवि अभिकंखइ, जहा जइ मम एतं सरीरं न दुक्खाविज्जेज्जा, न वा विणस्सिज्जेज्जा, सो एवं गुणजुत्तो भिक्खू भवतित्ति । किंच-' असई वोसचत्तदेहे ॥ ४७३ ॥ वृत्त, 'असई' नाम सव्वकालं, 'वोसलु' नाम वोस
ति वा बोसिरियति वा एगठा, चत्तं नाम जेण सरीरविभूषादीणिमित्तं हत्थपादपक्खालणादीहिं परिकम्मं ण वट्टति तं चत्तं भण्णइ, देहगहणेण सरीरगहणं कयं, 'अक्कुठे ' णाम मातिपितिवयणादीहिं हीलणादीहिं, 'हए। णाम डंडादीहिं तालिए
॥३४४॥ 'लूसिए' नाम सुणगादीहिं भक्खिए, सो एवं अक्कुस्समाणो हम्ममाणो भक्खिजमाणो वा 'पुढवीसमो मुणी भवजा'। जहा पुढवी अक्कुस्समाणी हम्ममाणी भक्खिञ्जमाणी च न य किंचि पओसं वह, तहा भिक्खुणावि सधफासविसधेण होयवं,