________________
विग्रहर्जन क्षान्ति:
श्रीदश- वैकालिक चूर्णी
१० भिक्षु अ० ॥३४३॥
याणमितिकाउं णिहन्तपि अन्नं न समणुजाणज्जा, सो एवं गुणजुत्तो भिक्बू भवतित्ति । किंच-'तहेव० ॥ ४६९ ।। वृत्तं, तहेवत्ति तेणेव पगारेण, एवसहो पायपूरणे, असणपाणखादिमसादिमा पुव्वं भणिया, तेसिमण्णयरं विविध-अणेगप्पगारं लभेजा अणुग्गहमिति मन्नमाणो धम्मयाते साहम्मियाते छंदिया मुंजेजा, छंदिया णाम निमंतिऊण, जइ पडिगाहता तओ तेसिं दाऊण पच्छा सयं मुंजेजा, एतेण प्पगारेण मुंजेजा, सज्झायरए य जेस भिक्खू भवइत्ति । भुत्तो य समाणो–'न य वुग्गहिअंकहं कहिज्जा.'॥४७० ।। वृत्तं, नकारो पडिसेधे वट्टइ, चकारो समुच्चये, किं समुच्चिणोति ?, जो हेट्ठा अत्थो | भणिओ तं समुच्चिणोति, वुग्गहिया नाम कुसुम(कलह)जुत्ता, तं बुग्गहियं कहं णो कहिज्जा, जयावि केणई कारणेण वादकहा जल्पकहादी कहा भवेज्जा, ताहे तं कुव्वमाणो नो कुप्पेज्जा, निहुयाणि पसंताणि अणुद्धताणि इंदियाणि काऊण संजमकहा कायब्वा, तहा 'पसंते ' पसंते नाम रागदोसवज्जिए, एवं पसंतो संजमधुवजोगजुत्तो भवेज्जा, संजमो पुव्वभणिओ, 'धुवं' नाम सबकालं, जोगो मणमादि, तमि संजमे सबकालं तिविहेण जोगेण जुत्तो भवेज्जा, 'उवसंते' नाम अणाकुलो अब्बक्खित्तो भवेज्जत्ति, 'अविहेडए' णाम जे परं अक्कोसतेप्पणादीहिं न विधेडयति से अविहेडए, सो एवं गुणजुत्तो भिक्खू भवतीति । किं च-'जो सहइ हु गामकंटए.' ॥४७१ ॥ वृत्तं, जोत्ति अणिद्दिवस्स गहणं कयं, सहति नाम अहियासेइ, गामगहणेण इंदियगहणं कयं, कंटगा पसिद्धा, जहा कंटगा सरीरानुगता सरीरं पीडयंति तथा अणिट्ठा विषयकंटका सोताइंदियगामे अणुप्पविट्ठा तमेव इंदियं पीडयंति, दे य कंटगा इमे 'अक्कोसपहारतजणाओ भिक्खू य' अकोसपहारा पसिद्धा | तज्जणाए जहा एते समणा किवणा कम्मभीता पब्वतिया एवमादि, मयं पसिद्ध, भयं च भेरवं, न सबमेव भयं भेरवं, किन्तु ?,
RAKAR
॥३४३॥