________________
अमूढता असामाधेः
R
श्रीदशवेकालिक चूणों.
१० भिक्षु अ० ॥३४२॥
9-0%AACASSEtor
-
च उप्पादादिधुवस्स गहणं कयं, तं जस्स नत्थि से अहणे 'निज्जायरूवरयए' णाम जं णो केणइ उवाएण उप्पाइयं तं जातरूवं भण्णइ, तं च सुवण्णं, स्ययग्गहणेण रुप्पगस्स गहणं कयं, तं जातरूवं रजतं च सव्वप्पगारेहिं णिग्गतं जस्स स णिज्जातरूवरयते भण्णति, तिलतुसमागमेत्तपि से नस्थित्ति वुत्तं भवइ, तहा 'गिहिजोगमवि परिवज्जए' गिहिजोगो नाम पयणविक्कयमादि भण्णइ, एयाणि कसायवमणादीणि जो कुव्बइ सो भिक्खू भवइत्ति । 'सम्मबिट्ठी सया अमूढे ॥४६७ ॥ वृत्तं, अण्णतित्थियाण सोऊण अण्णेसि रिद्धीओ दट्टण अमूढो भवेज्जा, अहवा सम्मदिट्ठिणा जो इदाणी अत्थो भण्णइ तंमि अस्थि सया अमूढा दिट्ठी कायव्वा, जहा अस्थि हु जोगे नाणे य, तस्स णाणस्स फलं संजमे य, संजमस्स फलं, ताणि य इमंमि चेव जिणवयणे संपुण्णाणि, णो अण्णेसु कुप्पावयणेसुत्ति, सो एवं गुणजुत्तो तवसा पारसप्पगारेण पुराणं पावं धुणति णवं च णादीयति, मणवयणकायजोगे सुट्ठ संवुडेत्ति , कहं पुण संवुडे ?, तत्थ मणेणं ताव अकुसलमणणिरोध करेइ, कुसलमणोदीरणं च, वायाएवि पसत्थाणि वायणपरियट्टयाईणि कुबइ, मोण था आसेबई. कारण सयणासणआदाणणिक्खेवणहाणचकमणाइसु कायचेढाणियमं कुब्वति, सेसाणि य अकरणिज्जाणि य ण कुब्वइ, सो एवं. गुणजुत्तो भिक्खू भवइ । किंच 'तहेव असणं' ।। ४६८ ॥ वृत्त, 'तहेव'ति जहा पुव्वं भणियं, एवसदो पायपूरणे, असणपाणखाइमसाइमा पुषभणिया, तज्जतो भिक्ख भवइ, तेसिं अण्णतरं लभिऊण तत्थ जं भुत्तसेस उव्वरियं तस्स विही भाइत्ति, तं०-'होहीइ अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खूत्ति, तत्थ सुए नाम कल्लत्ति वुत्तं भवतित्ति, परम्गहणेण तइयचउत्थमादीण दिवसाण गहणं कयं, तंमि वा परे अट्ठो होहितित्ति- काऊण सयं 'न निहे न निहावए' णाम न परिवासिज्जतिवृत्तं भवति, न वा परेण निधावएज्जा, एगग्गहणे गहणं तज्जाती
7-
॥३४२॥
%
ty
%