________________
वधविरति: कषायवमनं
॥३४१॥
श्रीदश- लसविहस्सवि वणप्फइकाइयस्स गहणं कयं. तं हरियं न सय छिदज्जा न परेण छिदावेज्जा. 'एगग्गहणे गहणं तज्जातीयाणं'ति- वैकारिक काउंछिन्दंतपि अण्णं न समनुजाणेज्जा विवज्जयंतोत्ति, सचित्तग्गहणेण सबस्स पत्तेयसाहारणस्स सभेदस्स वणप्फइकायस्स चूर्णी. गहणं कयं, तं सचित्तं नो आहारज्जा, एताणि हरितछेदणादीणि जो न कुव्वद सो भिक्ख भवइत्ति । इदणि बायग्गतसाण
परिहारो भण्णइ-'वहणं तसथावराण होइ० ॥ ४६४ ।। वृत्तं, 'वहणं' णाम मारणं तं तसथावराणं पुढवितणकट्ठणिस्सिभिक्षु अ याण भवतित्तिकाऊण तम्हा उद्देसियं न भुजज्जा, तहा सयमवि प्रोदणादी नो. पएज्जा णो वा पयावेज्जा, 'एगग्गहणे गहणं
तज्जातीयाणमितिकाउं पयंतमवि अण्णं न समणुजाणेज्जा । 'रोइअ नायपुत्तवयणे ॥४६५।। वृत्तं, णायपुत्तस्स भगवओ वद्धमाणसामिस्स बयणं गविऊण अत्तसमं पुढविषादी माणेज्जा छप्पि काए, अत्तसमे णाम जहा मम अप्पियं दुक्खं तहा छण्हवि कायाणंति णाऊण ते कह हिंसामित्ति, एवं अत्तसमे छप्पि काए मण्णेज्जा, पंच चेह पाणवहवेरमणाणि महव्वयाणि फासेज्जा-आसेविज्जा 'पंचासवसंवरे' णाम पंचिंदियसंवुडे, जहा 'सद्देसु य भद्दयपावएसु, सोयविसयं उवगएसु । तुद्वेण व रुद्वेण व समणेण सया न होयव्वं ॥ १॥ एवं सव्वेसु भाणियव्वं, सो य एवं गुणजुचो भवति, एते ताव मूलगुणा भणिया । इदाणि उत्तरगुणा भणति, तंजहा-'चत्तारि वमे सया कसाए.'॥४६६।। वृत्तं, चत्तारि कोहादिकसाया सया वमेज्जा, तत्थ । वमणं छड्डणं भण्णइ, तहा 'धुवजोगी हविज्ज' धुवजोगी णाम जो खणलवमुहुत्तं पडिबुज्झमाणादिगुणजुत्तो सो धुवजोगी भवइ, | अहवा जे पडिलहणादि संजमजोगा तेसु धुवजोगी भवेज्जा, ण ते अण्णदा कुज्जा अण्णदान कुज्जा, अहवा मणवयणकायए जोगे हजुजेमाणो आउत्तो जुजेज्जा, अहवा बुद्धाण वयणं दुवालसंग तमि धुवजोगी भवेज्जा,सुओवउत्तो सबकालं भवेज्जत्ति, धुवगहणेण
-
-
--
॥३४॥
-