SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ पटकाय रक्षा श्रीदश काउं उज्जालणं ण समणुजाणेज्जा, जो एते पुढविमादिकाए सारक्खइ स भिक्खू भवइ । आह-णणु छज्जीवणियाए एसो अत्थो वैकालिक भणिओ, जहा से पुढविं वा भित्ति वा सिलं वा लेलं चा' एवमादि, पिंडेसणाए 'पुढविजीवे ण हिंसेज्जा, उदउल्लेण' एवमादि, धम्मत्थचूर्णी. कामाएवि वयछकं कायछकं जहा रक्खियव्वं तहा अणियं, आयारप्पणिहीए 'पुढचं भित्ति सिलं लेलु' एवमादि, सेसेसुवि अज्झयणेसुभिक्षु अ० वि पायसो एतेसिं परिहारो भणिओ, तो किमत्थं पुणो दसमज्झयणे ते चेव काया भणति ?, आयरिओ आह-अविस्सरन्ताणे होवदरिसणत्थं कायाण वयाण पुणो पुणो गहणं कज्जइ, तेण ण पुणरुत्तं भवइ, पितापुत्रावौषधमन्त्रादिवत्, जहा पुत्तं विदेस ॥३४॥ गच्छमाणं मायापियरी अप्पाटॉन हे प्रत्त! अकालचरियादद्रसंसग्गिमाइ सव्वपयत्तण परिहरेज्जत्ति, अहोरत्तं अविसरणाणामत्ता वा तेहिं पुणो पुणो भण्णइ. णय तं पुणरुत्तं भनइ, जहा वा कोई हेण भण्णइ-पुत्त ! अबसर अवसर एस सप्पोत्ति, वाहिओं पुण समत्थं ओसह पुणो पुणो दीज्जद, मंतो वा ताव पढिज्जति जाब विसं वेयणा वा उपसंता, आगामिफलनिमित्तं करिसणादिकम्म पुणो पुणो कज्जमाणं न पुणरुत्तं भवइ, एवं ताव लोगे, वेदेऽपि यथा सुत्राह्मण्ये इंद्र आगच्छ हरि आगच्छ मेघातिमेघ घृषणश्वस्यमन गौरवास्कन्दिनाहल्याचे जार कोशिक ब्राह्मणगीतम. वाणसुस्व ना'मा गच्छ मघवं स्वाहा,जहेतागि पुणरुत्ताणि न भवात|४ तहा ससस्स थिरीकरणानिमित्त पुणो पुणो कायावयाणि य भन्नमाणाणि पुणरुत्ताणि न भवति, इदाणिं पुव्वपस्थियं भण्णइ'अनिलेण न वीएन वीयावए०' ।। ४३३ ।। वृनं, अनिलो वाऊ भण्णा. तेण अनिलेण अप्पणो कार्य अनं वा किंचि तारिस | राणा वियावज्जा, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउ वीयंतपि अण्णं ण समणुजाणेज्जा. बीयग्गहणेण एका चव मूलका। भन्दादी बीयपज्जवसाणो दसभेदो रुक्खो भवतित्ति तम्स गहणं कयं, ताणि मलकन्दाईणि बीयपज्जवसाणाणि हरियग्गहणण दुवा-TH 45 243 ॥३४॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy