________________
श्रीदशवैकालिक चूर्णी.
CATEG
A-%
भिक्षु अ०
॥३३९॥
ति (पा ६-१-१६ ) यकारलोपः, परगमनं स्त्र सु इति स्थिते स्त्रीविवक्षायां 'टिड्ढाणनि' ति (पा० ४-१-१५) डीप् प्रत्ययः, पटकाय अनुबन्धलोपा, परगमनं स्त्री, स्त्रीणां वशं न गच्छेदिति, ताभिस्सह यःसंगस्तस्य परित्याग इत्यर्थः, इत्थीओ पसिद्धाओ, तासिं | वसं न यावि गच्छेज्जा, अविसद्दो संभावणे, किं संभावयति ?, जहा जो एयंमि इत्थीवसकारणे दढव्वतो सो सेसेसुवि पायसो ठाणेसु दढो भवति एयं संभावयति, तासिं च इत्थीणं वसं गच्छमाणो वंतं सावज्जं असमाहिकारियं पुणो पडिआयइ, जो एवं निक्खम्म आणाए बुद्धवयणे निचं चित्तसमाहिओ इत्थीण वसं न गच्छति वंतं नो पडिआयति स भिक्खू भवति, सोभणे य से भिक्खू भवइ, आह-णणु बुद्धग्गहणेण य सक्काइणो गहणं पावइ, आयरिओ आह-न एत्थ दन्वबुद्धाणं दवभिक्खूण य गहणं कयं, कहं ते दव्यबुद्धा दव्वभिक्खुया', जम्हा ते सम्मइंसणाभावण जीवाजीवविसेसं अजाणमाणा पुढविमाई जीवे हिंसमाणा दव्वबुद्धा दव्वभिक्खू य भवंति, कहं तेहिं चित्तसमाधियत्तं भविस्सइ जे जीवाजीवविसेसं ण उवलभंति ?, जे पुढविमादि जीवे णाऊणं परिहरति ते भावबुद्धा भावभिक्खू य भन्नंति, छज्जीवनिकायजाणगो य रक्खणपरो य भावभिक्खू भवति, तदुपदरिसणस्थमिदमुच्यते-'पुढविं न खणे न खणावए० ॥ ४६२ ॥ सिलोगो, तसथावरभूओवधाओत्तिकाऊण पुढविं णो सर्य खणेज्जा, न वा परेण खणावेज्जा, 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं खणंतमवि अन्नं न समणुजाणज्जा, 'सीओदगं' नाम उदगं असत्थहयं सजीवं सीतोदगं भण्णइ, तं नो पिबेज्जा, ण वा हत्थपायभायणधावणादीहिं तिविहेण मणवयणकाय
1६॥३३९॥ | जोगण करणकारावणअणुमोयणादीहि समारभेज्जत्ति, किंच-'अगणिसत्थं जहा सुनिसिअं' ति, जहा' असिखेडगपरसुआदि सत्थं सुणिसितं दोसावह णाऊण तं णो सयं उज्जालेज्जा नो अन्नेहिं उज्जालावेज्जा, 'एगग्गहणेण गहणं तज्जातीयाण'मिति
C4-4-AAMA N-or