SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ. १० भिक्षु अ० ॥३३८॥ लोपः 'आतो लोप इटि च क्ङिति चेति' (पा. ६-४-६४ ) आकारलोपः परगमनं आज्ञा इति स्थिते स्त्रीविवक्षायां 'अजाद्यतष्टापू' इति ( पा. ४-१-४ ) टाप् प्रत्ययः अनुबन्धलोपः 'अकः सवर्णे दीर्घः ( पा० ६-१-१०१ ) परगमने आज्ञा इति स्थिते ' कर्तृकरणयोस्तृतीयेति' (पा० २-३-१८) तृतीया, तस्या एकवचनमुपादीयते टा, टाकारादाकारमपकृष्य टकारस्य लोपः, 'आडि चाप' इति ( पा० ७-३-१०५ ) आकारस्य इकारो भवति आङि परतः, 'एचोऽयवायाव' इति पा०६-१-१८) अय आदेशः, परगमनं आज्ञया, आणा वा आणत्ति नाम उववायोति वा उवदेसोत्तिवा आगमोत्ति वा एगड्डा, तित्थगराणाए णिक्खमिऊण 'बुध अवगमने' धाताः 'तक्तवतू निष्ठेति' ( पा० १-१-२६ ) क्तप्रत्ययः, ककारः क्ङिति लोपः इट् च प्राप्तः 'एकाच उपदेशेऽनुदात्तादिति' ( पा० ७-२-१० ) प्रतिषेधः, गुणः प्राप्तः किश्वात् प्रतिषेधः 'झपस्तथोद्धोऽध' इति ( पा० ८-२-४ ) तकारस्य धकारः, 'शलो शशोऽन्तस्येति' इति ( पा० ८-२-३७ ) जस्त्वेन धकारस्य दकारः, परगमनं, बुद्ध, बुद्धानां वचनं बुद्धवचनं तस्मिन् बुद्धवचने नित्यं चित्तसमाहितात्मा भवेत्, सर्वकालं द्वादशाङ्गे गणिपिटके चित्तं पसिद्धं तं सम्म आहितं जस्स सो चित्तसमाहिओ, समाधितं नाम आरुहितं, जहा समाहितं भारं देवदत्तो आरुहेति, समाहितं घर्ड गेण्हइ, सोभणेण पगारेणेति वृत्तं भवति, आहकहमसमाहियचित्तो भवति १, आयरिओ आह-विसयाभिलासातो, ते च वित्तया सहाती, तेसुवि डंडणागयभूतो इत्थि अहिलासोत्तिकाऊण तन्निवारणत्थमिदमुच्यते-' इत्थीण वसं न आवि गच्छे' त्ति, 'ष्ट्ये स्त्यै शब्दसंघातयोः' धातुः, 'धात्वादेः पः सः' इति ( पा० ४-१-६४ ) पकारस्य सभावे ' स्त्रायते ' इति ( ३-६-१६६) ड्रटू डकाराद्रेफमपकृष्य डकार ः 'डिति देरिति ( पा० ४-६-१४१ ) आलोप:, डिति स्यात् भस्यापि अनुबन्धलोप:, [ण सामर्थ्यानि लोपः ] 'लोपो व्योर्बली' विषयवान्तिः ॥३३८ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy