SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ दिक्षा श्रीदशचकालिक चूर्णी. भिक्षु अ० ॥३३७॥ जो भिक्खू गुणरहिओ ठाऊण भिक्खं हिंडइ सो भिक्खू न भवत्ति, कह., जहा एगेण वनेण जुत्तीमुवनं असइ सेसेसु विसघातादिगुणवित्थरेसु(न)सुवन्नं भवइ । किंच, कहं सो भिक्खू भविस्सति? जो इमेहिं कारणेहिं वह?, तंजहा-'उद्दिकडं ॥३५९।। गाहा, जो उद्दिढकडं झुंजइ, पुढविमादीणि य भृताणि पमद्दमाणो य घरं कुव्वइ, पच्चक्खं जलगए-पूयरगादीए जीवे जो पिबति, कहं सो भिक्खू भविस्सइत्ति ?, उवसंहारो भणिओ । इदाणिं निगमणं भण्णइ-'तम्हा जे अज्झयणे' ॥ ३६० ॥ गाथा, तम्हा अगुणजुत्तो भिक्खू न भवइ, जे एयंमि दसमज्झयणे मूलगुणा भिक्खुस्स भणिया तेहिं समण्णिओ भिक्खू भवति, सहा उत्तरगुणेहि-पिंडविसोधीपडिमाभिग्गहमाईहिं सो भिक्खू भावियतरो भवइत्ति, नामनिप्फण्णो गतो। इदाणिं सुत्ताणुगमे सुर्त उच्चारेयव्वं, अक्खलियं जहा अणुओगदारे, तं च सुत्तं इम-णिक्खममादाय० ॥४६१॥ वृत्तं, 'क्रम पादविक्षेपे' धातुः, अस्य धातोः निस्पूर्वस्य 'समानकर्तृकयोः पूर्वकाले' इति (पा. ३-४-२१ ) क्त्वाप्रत्ययः, क्त्वाकारादाकारमपकृष्य ककारः किति लोपः 'आर्धधातुकस्येवलादेरिति (पा. ७-२-३५) इडागमः, निसः सकारस्य 'इदुपधस्य चाप्रत्ययस्येति' (पा. ८-४-४१) सकारस्य षकारः, परगमनं निष्क्रम, त्वा 'कुगतिप्रादय' इति (पा. २-२-१८) समासः, सुप्लुक् 'समासे नपूर्वो क्वा ल्यपिति ल्यप्प्रत्ययः, सुप्लुक् आदेशः, निमित्ताभावे नैमित्तिकस्याप्यभावः इडादीनामभावः, पकारलकारयोर्लोपः, परगमनं, निष्क्रम्य, तीर्थकरगणधराज्ञया निष्क्रम्य सर्वसंगपरित्यागं कृत्वेत्यर्थः, अथवा निष्क्रम्य-आदाय, 'बुद्धवयणं' बुद्धाः-तीर्थकराः तेषां वचनमादाय गृहीत्वेत्यर्थः, निक्खम्म नाम गिहाओ गिहत्थभावाओ वा दुपदादीणि य चइऊण, णिक्खमिज्जा, 'ज्ञा अवबोधन धातुः, अस्य धातोः आपूर्वस्य 'इगुपधज्ञाप्रीकिरक इति' (पा. ३-१-१३५) का प्रत्ययः, ककारादकारमपकृष्य ककारः किति IA5%A4%A5% रिति (पा. ७.२-३५.२ (पा. २-२-१८) समास कारयोर्लोपः, परगमन Milal * ॥३३७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy