SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ य - चूनों. श्रीदश- आह-को एत्थ हेऊत्ति?, अओ हेऊ दिहतो य इमेण गाहापच्छ द्वेण भण्णइ-'अतुणत्ता इइ हेऊ॥३५२॥ गाहापच्छद्धं, तीए ४. भिक्षुगुणे पुचभणिताए पइन्माए गुणजुत्तत्तणं हेऊ, दिईतो सुपणं, सुबन्नस्स ताव गुणा भण्णंति, जंतं दिद्रुतो सुबन्नं भणियं तस्स इमे गुणा पंचावयवाः अट्ठ, तं०.-विसघाइ' गाहा ॥३५३॥ विसघाइतं रसायणसामत्थजुत्तं मंगलसाहगं, विणिए णाम जं जं अभिप्पाइज्जइ तं तं कडगकुंडलादी णिव्यतिज्जतित्ति अतो विणीयया तस्स गुणो, पंचमो 'पयाहिणावत्तया' णाम जाहे आवट्टियं भवइ तया भिक्षु अ० द पयाहिणं आवत्तइ, सहा गुरुयत्तं छट्ठो गुणो, अडज्झत्तणं सत्तमो गुणो, अकुहमावो अट्ठमो गुणो भवइ. भगिता य सुवण्णगुणा । ॥३३६॥ इदाणि उपसंहारो भण्णइ-'चउकारणं' ।। ३५४॥ गाहा, जहा 'चउहिं कारणेहिं' ति कसच्छेदतायतालणादीहिं ( निहसताव छहतालणादीहिं ) परिसुद्धं सुवष्णं भवइ, तं विसघाति. रसायणं गरुयं अडझणं अकुहणाइगुणजुत्तं भवति, 'तं निहसगुणोवेयं' टीकायां तु 'तं कसिणगुणोवेअं०)॥ ३५५ ।। गाथा, जहा तं णिहसादिगुणजुत्तं सुबन्नं भवति न सेसं जु सुवन्न, न य Pणामरूवमेत्तेणेव सुबन्नं भवइ, तहा अगुणजुत्तो सो भिक्खू ण भवइत्ति, 'जुत्तीमुवणयं पुण' ।। ३५६ ।। गाथा, जइ पुण। केणइ तारिसेण उवाएण जुत्तीसुवर्ण कीरेज्जा, न हुतं सुवण्णं वणं चिरणवि कालेण सेसेहि गुणेहिं निहसाईहिं असन्तेहि सुवर्ण भवइ, तहा-'जे अज्झयणे भणिआ० ।। ३५७ ॥ गाथा, जे एयंमि अज्झयण भिक्खुगुणा भणिया, ते सम्मं फासेमाणो सोते भिक्खू भवति, जस्स भिक्खुत्ति नाम कयं तं भावं पडुच्च, न नामं ठवणं दव्यंति, कह?, सुवनस्सवत्थेण जहा सोभणवन्न विसघातादिगुणजुत्तं च काऊण सुवनस्स सुवनंति नामं कर्य, तहा जे सुभिनखस्स अज्झयणे गुणा भणिया तस बट्टमाणा जा३३६॥ भिववित्ती सो भिक्ख भण्णइ. न जो भिक्षणसीलो सो मिक्खु रागवसोभवह, कह?,'जो भिक्खू गुणरहिआ०' गाथा।।३५८ ARRESTERNATIREMENDHEELargare nee सामानmarTENMANTRATHI HinBATERMEIRRIGrisianHET लनमा
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy