________________
य
-
चूनों.
श्रीदश- आह-को एत्थ हेऊत्ति?, अओ हेऊ दिहतो य इमेण गाहापच्छ द्वेण भण्णइ-'अतुणत्ता इइ हेऊ॥३५२॥ गाहापच्छद्धं, तीए ४. भिक्षुगुणे पुचभणिताए पइन्माए गुणजुत्तत्तणं हेऊ, दिईतो सुपणं, सुबन्नस्स ताव गुणा भण्णंति, जंतं दिद्रुतो सुबन्नं भणियं तस्स इमे गुणा
पंचावयवाः अट्ठ, तं०.-विसघाइ' गाहा ॥३५३॥ विसघाइतं रसायणसामत्थजुत्तं मंगलसाहगं, विणिए णाम जं जं अभिप्पाइज्जइ तं तं
कडगकुंडलादी णिव्यतिज्जतित्ति अतो विणीयया तस्स गुणो, पंचमो 'पयाहिणावत्तया' णाम जाहे आवट्टियं भवइ तया भिक्षु अ०
द पयाहिणं आवत्तइ, सहा गुरुयत्तं छट्ठो गुणो, अडज्झत्तणं सत्तमो गुणो, अकुहमावो अट्ठमो गुणो भवइ. भगिता य सुवण्णगुणा । ॥३३६॥ इदाणि उपसंहारो भण्णइ-'चउकारणं' ।। ३५४॥ गाहा, जहा 'चउहिं कारणेहिं' ति कसच्छेदतायतालणादीहिं ( निहसताव
छहतालणादीहिं ) परिसुद्धं सुवष्णं भवइ, तं विसघाति. रसायणं गरुयं अडझणं अकुहणाइगुणजुत्तं भवति, 'तं निहसगुणोवेयं'
टीकायां तु 'तं कसिणगुणोवेअं०)॥ ३५५ ।। गाथा, जहा तं णिहसादिगुणजुत्तं सुबन्नं भवति न सेसं जु सुवन्न, न य Pणामरूवमेत्तेणेव सुबन्नं भवइ, तहा अगुणजुत्तो सो भिक्खू ण भवइत्ति, 'जुत्तीमुवणयं पुण' ।। ३५६ ।। गाथा, जइ पुण।
केणइ तारिसेण उवाएण जुत्तीसुवर्ण कीरेज्जा, न हुतं सुवण्णं वणं चिरणवि कालेण सेसेहि गुणेहिं निहसाईहिं असन्तेहि सुवर्ण भवइ, तहा-'जे अज्झयणे भणिआ० ।। ३५७ ॥ गाथा, जे एयंमि अज्झयण भिक्खुगुणा भणिया, ते सम्मं फासेमाणो सोते भिक्खू भवति, जस्स भिक्खुत्ति नाम कयं तं भावं पडुच्च, न नामं ठवणं दव्यंति, कह?, सुवनस्सवत्थेण जहा सोभणवन्न विसघातादिगुणजुत्तं च काऊण सुवनस्स सुवनंति नामं कर्य, तहा जे सुभिनखस्स अज्झयणे गुणा भणिया तस बट्टमाणा जा३३६॥ भिववित्ती सो भिक्ख भण्णइ. न जो भिक्षणसीलो सो मिक्खु रागवसोभवह, कह?,'जो भिक्खू गुणरहिआ०' गाथा।।३५८
ARRESTERNATIREMENDHEELargare
nee
सामानmarTENMANTRATHI
HinBATERMEIRRIGrisianHET
लनमा