SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ HT तपसि श्रीदश- अणुप्पेहा णाम जो मणसा परियट्टेइ णो वायाए, धम्मकहा नाम जो अहिंसादिलक्खणं सवण्णुपणीयं धम्म अणुयोग वा कहे अभ्यन्तरे वैकालिक एसा धम्मकहा, सज्झाओ गओ। इदाणिं झाणं, तं च अंतोमुहुत्तियं भवइ, तस्स य इमं लक्खणं, तं०-दढमज्झवसाणंति, केई पुण चूर्णी आयरिया एवं भणति-एगग्गस्स चिन्ताए निरोधो झाणं, एगग्गस्स किर चिन्ताए निरोधो तं झाणमिच्छंति, तं छउमत्थस्सा ध्यानम् १ अध्ययने । जुज्जइ, केवलिणो न जुज्जइत्ति, किं कारण ?, जेण मइत्ति वा मुत्ति (सइ)त्ति वा सण्णत्ति वा आभिणियोहियणाणंति वा एगट्ठा, केवलिस्स य सबभावा पच्चक्खत्तिकाऊण आभिणियोहियणाणस्स अभावे कओ चिन्तानिरोधो भवइ ?, तम्हा एगग्गचितानिरोधो झाणमिति विरुज्झते, दढमज्झवसाओ पुण सव्वाणुवाइत्तिकाऊण, जेसिं पुण आयरियाण एगग्गचिन्तनिरोधो झाणं तेर्सि इमो वक्खाणमग्गो-एगग्गस्स य जा चिंता (निरोहो य) तं झाणं भवइ, एते दोण्हाणं, तत्थ एगग्गस चिंता एतं झाणं छउमत्थस्स भवइ, कहं , जहा दीवसिहा निवायगिहावत्थियाहिं किंचि कालंतर निच्चला होऊण पुणोवि केणइ कारणेण कंपाविज्जइ एवं छउमत्थस्स झाणं, ते कम्मिवि आलंबणे कंचि कालं अच्छिऊण पुणोवि अवत्थंतरं गच्छइ, जो पुण एगग्गस्स निरोधो एयंद झाणं केवलिस्स भवइ, कम्हा ?, जम्हा केवली सव्वभावेसु केवलोवयोगं णिरंभिऊण णो चिट्टइ, ते झाणं चउव्विहं भवइ, ४ तं०-अट्ट रोई धम्म सुक्कमिति, तत्थ संकिलिट्ठज्ज्ञवसायो अट्ट, अइकूरज्झवसाओ रोई, दसविहसमणधम्मसमणुगतं धम्म, सुक्कं असंकिलिट्ठपरिणामं अट्ठविहं वा कम्मरयं सोधति तम्हा सुक्कं, परिणामविसेसण णाणत्तं, परिणामविससोवि फलविसेसेण णज्जइ, तम्हा-अर्द्धं तिरिक्खजोणी रोद्दज्झाणेण गंमती नरयं । धम्मेण देवलोगं सिद्धगतिं सुक्कझाणेणं ॥ १ ॥ तत्थ अट्टज्झाणं तं चउबिह-अमणुण्णसंपओगसंपउत्तो तस्स विपओगाभिकंखी सइसमन्नागते यावि भवइ, अमणुण्णं णाम अप्पियं, समन्तओ AININRHPTIMERHITENAMRATHI
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy