SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीदश SON वैकालिका SECREN अभ्यन्तरे तपसि ध्यानम् चूणों १अध्ययने ॥३०॥ जोगो संपओगो तेण अप्पिएण समततो संपउत्तो तस्स विप्पयोगाभिकंखी सतिसमण्णागते यावि भवइ, सतिसमण्णागते णाम चित्तनिरोहो काऊं झायइ , जहा कह णाम मम एतेसु अणिद्वेसु विसएसु सह संजोगो न होज्जति, तेसु अणिद्वेसु विसयादिसु पओस समावण्णो अप्पत्तेसु इढेसु परमगिद्धिमावण्णो रागद्दोसवसगओ नियमा उदयकिलिन्नव्व पावकम्मरयं उवचिणाइत्ति अट्टस्स पढमो भेदोगतो ११ मणुष्णसंपयोगसंपउत्तो तस्स अविप्पयोगाभिकंखी सइसमन्नागए यावि भवइ, सद्दाइसु घिसएसु परमपमोदमावन्नो अणिहेसु पदोसमावण्णो तप्पच्चइयस्स रागदोस० अजाणमाणो गओ इव सलिलउल्लियंगो पावकम्मरयमलं उवचिणोतित्ति अट्टस्स बितिओ भेदो गओ २। आयंकसंपयोगसंपउत्तो तस्स विप्पयोगामिकंखी सतिसमन्नागते, तत्थ आतंको णाम आसुकारी, तं जरो अतीसारो सू(सा)स सज्जहूओ एवमादि, आतंकगहणेण रोगोवि सूइओ चेव, सो यदीहकालिओ भवइ, तं गडी अदुवा कोढी एवमादि, तत्थ वेदणानिमित्तं आयंकरोगेसु पदोसमावण्णो आरुग्गभिकंखी रागद्दोसबसगओ हाणुगओ निवसंतो असुभ| कम्मरयमलं उवचिणोति, अट्टज्झाणस्स तइओ भेदो गओ३। परिज्झयकामभोगसंपउत्ते तस्स अविप्पजोगभिखी सतिसमण्णा-1 गए यावि भवइ, तत्थ परिझंति वा पत्थणंति वा गिद्धित्ति वा अभिलासोत्ति वा लेप्पत्ति वा कंखंति वा एगट्ठा, तत्थ कामग्गहणेण सद्दरूवा य गहिया. भोगग्गहणेण गंधरसफरिसा गहिया, एतेसिं कामभोगाणं जा पत्थणा सा परिज्झा. परिज्झिउ नाम अणुगओ, जहा लोगे अब्भेहिं अणुगतओ अभंतओ भण्णइ एवं सोवि कामभोगपिवासाए परिभज्झाणगतो परिज्झितो भण्णइ, ततो सो.रागदोसोवगओ नियमा असुहकम्मबंधउत्ति भवइ, एवं चउविधंपि अट्ट भणियं, एयं पुण अट्टज्झाणं को झायइ, अविरयदेसविरय पमत्तसंजया य झाएंति, सीसो आह-कहमेतं नज्जइ? जह एस अहूं झायइत्ति न वा झायति ?, आयरिओ भणइ-1
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy