________________
चूर्णी.
श्रीदश-1 उवदिढ तहेव अविकंपमाणो कुज्जा, अविकंपमाणो णाम णियडि अकुव्वमाणोत्ति, जो एतेण पगारेण गुरूणो छन्दमाराधेति ३ उद्देशक: वैकालिक बस पुज्जत्ति, ण केवलं आयरियस्सेव विणओ कायव्वो । किन्तु-रायाणिएसु०॥४४१॥ वृत्तं, जे रायणिया अप्पसुतावि
लसु विणयं पउंजेज्जा, तहा बालावि जे परियायजेट्ठा तेसु विणयं पउंजज्जा, जो य जातीपुट्ठो तेसु परियाएसु य वुड्डेसु ५
'णीयत्तणे सच्चवादी' णाम जहा वादी तहाकारी, जो 'उवाय ' स पूज्जोत्ति बरककरो भवति, तत्थ उ उवातो नाम विनयाध्य- आणानिइसो, उवायजुत्तं वयणं कुव्वंतीति उवायवं वक्ककरो भण्णइ, सो एवं पगारगुणमुत्तो पूणिज्जो भवति । किञ्च
यने ।' अन्नायउंछं ॥४४२॥ वृत्तं, उंछं चउव्विहं भवइ, तंजहा-नामुंछ ठवण. दव्वुछ माबुछ च, णामठवणाओ गयाओ, दव्वुर्छ ॥३१९॥
जहा तावसादीणं, भावुछ अन्नायेण, तमन्नायं उंछं चरति, चरति णाम चरातत्ति वा भकूखातत्ति वा एगट्ठा. विसुद्धं णाम। उग्गमादिदोसवज्जियं, 'जवणट्ठया' णाम जहा सगडस्स अब्भंगो जत्तत्थं कीरइ, तहां संजमजत्तानियहणत्यं आहार-18 यव्वंति, 'समुआणं तु (च) णिच्च ' णाम भिक्खं विवित्तं निययं कायव्य, तं च समुदाणं कदायि लमज्जा कदायि ण, लभेज्जा, जाहे न लद्धं भवइ ताहे अलधुरं णो परिदेवडज्जा, जहाऽहं मंदभागो न लभामि, अहो पंतो एस जणो, एवमादिर लद्धमवि णो विकत्थेज्जा, तत्थ विकत्था णाम सलाघा भण्णति, जह अहो एसो सुग्गहियणामो जणी, जहा वा अहं लभामि, कोर अन्नो एवं लभिहिति ? एवमादि, जो अन्नातउंछं चरगादिगुणजुत्तो साधू स पुज्जो भवतित्ति । किंच-'संथारसिज्जासणभत्तपाणे'०॥ ४४३॥ सिलोगो, संथारया अड्डाइज्जा हत्था दीहत्तणेण, वित्थारो पुण हत्थं सचउरंगुलं, सेज्जा सव्वगिया, अहवा सेज्जा संथारओ, आसणं-पीढगादि, भत्तपाणा पसिद्धा, तेसु संथारगादिसु लब्भमाणेसु तमि लामेवि संते|
HARDAN-HARASHTRA
ISASARA5-%