SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ. विनयाध्य यने ॥३१८॥ ततिअउद्देसगस्साभिसंबंधो, जहा सीसो विणीओ भवइ तदुपदरिसणत्थमिदमुच्यते ' आयरिअं अग्गिमिवाहिअग्गी० ' ॥ ४३९ ॥ वृत्तं, आयरिओ सुत्तत्थतदुभअविऊ, जो वा अन्नोऽवि सुत्तत्थतदुभयगुणेंहि त्र् उववेओ गुरुपए ण ठाविओ सोडवि आयरिओ चेव, तमायरियं जहाऽऽहियग्गी बंभणो अगणिं परमाए भत्तीए 'सुस्सूसमाणो पडिजागरिजा' पडिजागरइ णाम मा विज्झाहितित्तिकाऊण तस्स समीवं अमुंचमाणो अभिक्खणं इंधणाणं साहरमाणो अच्छर, एवमयमवि सीसो सुस्समाणो पडिजागरिज्जा, आह- गणु एस अत्थो पढमुद्देसए 'जहाऽऽहियग्गी जलणं णमंसि' त्ति भणिओ, आयरिओ भणइ -- तत्थ आयरियं चैव पडुच्च भणियं, इह पुण आयरियं च सुअवएसगं च पडच भण्णइ, जहा आयरियवयणं अणतिकमणिअं एवं सुतोवदेसगस्सवि णातिकमणिअंतिकाऊण पुणरुत्तदोसो न भवतीति । पडियरणोवायो इमो, तंजहा- आलोइएणमिंगितेण वा छंद आराहेजा, तत्थ छंदो नाम अभिप्पाओ, तं छंदं इंगिएण आलोइएण य आराधेज्जा, तत्थ आलोइएण य जहा आयरिएण पाउरणं आलोइयं सीयं च पडइ, कत्थ वा गंतव्वं ? तमेवप्पगारमालोइयं णच्चा तस्स आयरियस्स तमभिप्पायं पाउरणं उववाएज्जा, एवमादि, तहा इंगिएणवि णाऊण आयरियस्सभिप्पायमुवबाएज्जा, तं च इंगितं इमं ' सेत्ति ' आयरिएण गातकंपो कओ, अहो वा सीयमिति भासितं, पाउरणमाणेज्जा, जो पुण तेणऽऽगारेण आलोइयं इंगितं वा णाऊण छन्दमाराहेइ स पुज्जो भवइ, स पुज्जो णाम पूयणिज्जोत्ति वा एगट्ठा, सो य विणओ किमत्थं परंजितव्योति १, अतो भण्णइ- 'आयारमठ्ठा० ' ॥ ४४० ॥ वृत्तं, पंच| विधस्स णाणाइआयारस्स अट्ठाए साधु आयरियस्स विणयं पउंजेज्जा, सुस्वरमाणोति सोउमिच्छा सुस्सा, जहा किमहं आणपहिमिति पज्जुवासमाणो अच्छह, जाहे य आणतो भवति जहा इमं ते कायव्वं, ताहे वयणं परिगिहिऊण जहेव तेणायरिएण ३ उद्देशकः ॥३१८ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy