SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ. ९ विनयाध्य य ' अपिच्छया ' अप्पिच्छया णाम णो मुच्छं करेइ, ण वा अतिरित्ताण गिण्हs, जो एएणप्पगारेण 'अप्पाणं अभिओसएज्जा' अभितोसएज्जा णाम जेण व तेण व संतुट्ठमप्पाणं कुव्विज्जत्ति वृत्तं भवति, भाणयं च - हे जं च तं च आसित जत्थ व तत्थ व सहोवगयानिद्द ! । जेण व तेण व संतुट्ठ धीर मुणिओ हु ते अप्पा ||१|| 'संतोसपा हन्नरए' ति संतोसो सव्वपहाणं पहाणे एयंमि संतोसपाहणे जो रतो स पूयणिज्जो भवइति । इदाणि इंदियसमाही भण्णइ, तंजहा - 'सक्का सहेउं आसाइ कंटया० ॥४४४ ॥ वृत्तं सक्का णाम सक्कत्ति वा सहयत्ति वा एगट्ठा. सहिउं णाम अधिया सेउं आसाए णाम एतेण करण इमा अत्थसिद्धी भवइत्ति, जहा कोयि लोहमयकंटया पत्थरेऊण सयमेव उच्छहमाणा ण पराभियोगेण तेसिं ॥ ३२० ॥ ५ लोहकंटगाणं उवरिं णुविज्जति, ते य अण्णे पासित्ता किवापरिगयचेतसा श्रहो वरागा एते अत्थहेउं इमं आवई पतत्ति भन्नंति जहा उट्ठेह उट्ठेहात्ति, जं मग्गह तं मे पयच्छामो, तओ तिक्खकंटाणिभिन्नसरीरा उहेंति, अविय ते आसापडिबद्धा सक्का सहिउं, णाइदुक्करं, दुक्करं तु आणासाए जो उ सहेज्ज कंटए वयोमए कन्नसरे स पुज्जोत्ति, ' अणासाए' णाम विणा आसाए, ण आसाए अणासाए, 'जो उ' अणिद्दिट्ठस्स गहणं, तुसहो विसेसणे वट्टर, किं विसेसयति १, जहा सो महंतो पसंसियव्वो जो अणासाए सहतित्ति एवं विसेसयति, 'सहिज्ज' णाम अहियासेज्जत्ति, कंटगा पसिद्धा, के य १, वतीमया, वाया कडुगफरुसा कंटगा भवति, ते य वतीमए कंटए सहइ, कन्नं संरतीति कन्नसरा, कन्नं पविसंतीति वृत्तं भवइ, जहा ते कंटगा काया गया दुरुद्धरा भवंति तहा अणासया वायाक टगा कण्णसोयमणुगया दुरुद्धरा भवतीति । 'मुहुत्तदुक्खा उ भवंति कंटया ' ॥ ४४५ ॥ वृत्तं, ते य वओमया कंटगा मुहुत्तदुक्खा भवंति सुहं च उद्धरिज्जति, वणपारिकम्मणादीहि य उवाएहिं रुज्झविज्जंति ३ उद्देशकः ॥३२० ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy