________________
२ उद्देशकः
चूणी.
श्रीदश- लवणादीया समुद्दा, भावमहागरा महंताणं णाणदसणचरित्ताणं आगरा आयरिया तेसिं गहणं कयं, सेसा उच्चारियसरिसत्तिवैकालिका काऊण परूविया, 'महेसी' नाम महंतमेसतीति महेसीणो, सो य मोक्खो, ते य आगरा समाधिजोगाणं सुयस्स बारसंगुस्स
सीलस्स य-अट्ठारससीलंगसहस्समइयस्स बुद्धीए--उप्पत्तियादियाए, त एयपगारगुणजुत आयरिए अणुत्तराणि-अतिसयमाईणि
संपाविउकामो उवाट्ठियभावो आराहेज्जा आयरियं जाव तुडे, उवडिओ नाम उवडिओत्ति वा अब्भुडिओत्ति वा एगट्ठा, 'धम्मकामे विनयाध्य.
नाम धम्मनिमित्तं आराहेज्जा, ण पुण भएण वित्तिहेउं वा, जाणि एयंमि अज्झयण भणियाणि ताणि सुच्चाण मेहावि०" ॥३०८॥
॥४१५॥वृत्तं, सोच्चा णाम सोउं, मेहावी मेहावी भण्णइ, सोभणाणि भासि याणि सुभासियाणि, सुस्म्सए णाम तस्स आणाशिद्देसे चिट्ठज्जत्ति, आयरिओ पसिद्धो, अप्पमत्तो णाम णो णिहादीहिं पमादेहि वक्खित्तो, तेसिं सगासेणं वसमाणो गुणा आराहेऊण णिरवसेसखीणकम्मो सिद्धिमणुत्तरं पावइ, सेसकम्मोदया देवलोगसुकुलपच्चायातिं लघृण पच्छा अट्ठभवग्गहणअंतरतो सिज्झतित्ति, बेमि णाम तीर्थकरोपदेशात् , न स्वाभिप्रायेणेति । विणयसमाहीए पढमो उद्देसो समत्तो ॥
वितिय उद्देसगाभिसंबंधो-विणयमूलो धम्मो काऊण तग्गोरवोपदरिसणथमिदमुच्यते-'मूलाउ खंधप्पभवी दुमस्स० ॥ ४१६ ॥ वृत्तं, जहा दुमस्स जाहे मूलो उप्पण्णो भवइ ताहे ताओ मृलाओ खंधो भवइ, ताओ खंधाओ पच्छा साला,
समुर्विति नाम जायंति, साला नाम सालत्ति वा साहत्ति वा एगट्टा, तासु साहासु साहप्पसाहाविकप्पा, विरुहंति नाम विविध तिअणगप्पगारं फलाणि, रुहति विरुहंति, जायंतित्ति वुत्तं भवइ, तासु पसाहामु पत्ता विरुहति, तओ उत्तरकाल पुष्फा, पुप्फसु Vतेर्सि परिपकाण रसो भवति, जहा य एसो मूलादी रसपज्जवसाणो अणुपरिवाडिकमो 'एवं धम्मस्स विणआ०॥४१७॥
SAX
३०८॥