SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ९ विनयाध्य. ॥३०७॥ अणुसासयति णाम जहा लज्जा ताव संजतत्तं, उवदीसंति, तीए य फलं, तहा दयं दयाए फलं, एवमादीणि अणुसासिज्जमाणा सीसा पायसो अत्तणो निस्सेसपारगा भवतित्तिकाऊण ' ते अह गुरू सततं पूययामिति ॥ इतो य गुरू पूयणिज्जा, कई १, जम्हा ते भगवंतो' जहा निसंते० ' ॥ ४१२ ॥ वृत्तं, 'जहा निसंते तवाच्चिमाली 'ति त थ जेणप्पगारेण जहा, णिसा णाम रत्ती भण्णइ, तीए निसाए अंतो निसंतो दिवसोत्ति वृत्तं भवर, तव नाम पगासेइ, अच्चिओ व रस्सीओ भण्णंति, तासिं रस्सिणं माला जस्स अत्थि, सो य णाइच्चो पभासई भारहं केवलं तु, पभासती णाम पभासइत्ति वा उज्जोएत्ति बा एगट्ठा, भारहं पसिद्धं, केवलं णाम संपुण्णं, तुसद्दो विसेसणे वट्टइ, किं विसेसयति १, न केवलं भारहं पगासह, किंतु सव्वमेव जम्बूदीवदाहिणडुं एयं विसेसयति, एवं आयरिओऽवि सुएण सीलेण बुद्धीए य उववेओ वियलीकय अण्णाणपडलो जीवाजीवादओ य पदस्था पगासति इति ॥ किंच- ' विरायई सुरमज्झे व इंदी' त्ति, जहा इंदो सामाणियादिपरिवुडो समंतओ विराय एवं आयरिओऽवि सीसगणसंपरिवुडो सपक्खाणं परतित्थियाणं च पुरओ विरायइति । किंच - ' जहा ससी कोजोगजुत्तो ० ' ॥ ४१३ ॥ 'जहा ससी कोमुदिजोगजुत्तो ' त्ति, तत्थ जहा णाम जेण पगारेण जहा, ससी चंदो भण्णइ, ' कोमुइजोगजुत्तो ' नाम कत्तियपुनिमाए उइओ, 'नक्खत्ततारागणपरिवुडप्पा ' णाम णक्खत्तेहिं तारागणेण य परिबुडो अप्पा जस्स सो णक्खत्ततारागणपरिवुडप्पा 'खे 'ति आगासस्स गहणं, जेण पगारेण आगासे विमले अन्भमुको ससी सोभइ एवं गणी सोभइ सीसमझे । किंच ' महागरा आयरिया० ॥ ४१४ ॥ वृत्तं, महंताणं णाणाईणं गुणाणं आगरा महागरा, महागरा चउव्विहा भवंति, तंजहा- नाममहागरा ठवण० दव्व० भावमहागरत्ति, नामठवणाओ गयाओ, दव्वमहागरा उद्देशकः ॥३०७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy