________________
श्री दशवैकालिक चूण
९
विनयाध्य.
॥३०९ ॥
सिलोगो, इमस्स जिणप्पणीयस्स संधुयस्स भगवओ धम्मस्स विणओ 'मूलं, परमो से मुक्खो' परमो णाम तस्स विणय मूलस्स मोक्खोति वा फलंति वा, कहं १, जहा दुमस्स फलं, तस्स कालंतरविपकस्स जो रसो सो परमो, अपरमाणि उ खंधो साहा पत्तपुष्पफलाणिति, एवं धम्मस्स परमो मोक्खो, अपरमाणि उ देवलोगमुकुल पच्चायायादीणि खीरासवमधुयासवादीणित्ति, कथं च सो वो १, जेण विणण किचि पावति, ' एगग्गहणे गहणं तज्जातीयाण' मितिकाउं जसमवि पाव, आह- कित्तिजसाणं को पतिविसेसो ?, आयरिओ आह- कित्ती अविसेसिया, जहा अमुगनामधेयो साधू विणीओत्ति, जसो विसेसिओत्ति, जहा अम्रुगं विणयं अमुगो साधू कुव्वइत्ति, तहा दुवालसंगं सिग्धं पावइ, सिग्धं नाम सलाहणिज्जं, सलाहणिज्जो वा जेण सुएण भवइ तं सुयं सिग्धं भण्णति, जहा अहो बहुस्सुओ ण एतस्स किंचि अविहितंति, एवमादि, निस्सेसं अभिगच्छतीति, |इदाणिं णीसेसा अविणीयस्स दोसा भन्नंति, वरं ते दोसा णाऊण तेसु उब्वेगं गच्छंतोत्ति, लोगेऽवि दि-पुव्वं आतुरस अपत्थाहारो निवारिज्ज, दोसा य से कहिज्जति, ते तेसि दोसाणं उब्विज्जमाणो परिहरतोत्ति, ते य अविणीयदोसा इमे, तंजहा' जे अ चंडे० ' ॥ ४१८ ॥ सिलोगो, जेत्ति अणिदिट्ठस्स गहणं, चकारो पादपूरणे, चंडो रोसणो भण्णइ, जहा इमं एवं करेहि, इमं मा एवं करेहित्ति भणिओ रूसइ, मिगभूतो मिगो, जहा मिगो णिबुद्धी तहा सोऽवि हितोवएसं ण पुच्छत्तिकाऊण मिग इव दव्वा, थद्धो नाग अहिं जातिमदादीहिं मट्ठाणेहिं मत्तो विनयं न पडिवज्जह 'दुब्वाई' दुट्ठा वाया जस्स सो दुव्वायी, अकारणे साहवो कडुगफरुसाणि ण भणंति, 'णियडी' नाम माइल्लो, जाणमाणोऽवि अप्पणी अवराहं पडिचोइओ भणइ ण मए णायं जहा एयं न कायव्वंति, गिलाणमाइयाओ नियडीओ पउंज, अहियं विणयं भंसेति, 'सदो' णाम सिढिलो संजमाइसु,
उद्देशकः
॥ ३०९ ॥