________________
श्रीदश
वैकालिक
अभ्यन्तरे विनयः
चूणों
१अध्ययन
॥२७॥
COCCASAMMसर
भिग्गहो-सो आगच्छंतस्स चेव परमादरेण णाम अभिमुहमागंतूण वग्महत्थेहि भण्णइ-एत्थ ओबिसाहित्ति, आसणपदाणं णाम ठाणाओ ठाणं संचरंतस्स आसणं गेण्हिऊण इच्छिए ठाणे ठवेइ, सेसाणि अब्भुट्ठाणकिइकम्मादीणि पागडाणित्ति काऊण न भणि- याणि । इदाणिं अणासादणाविणओ, सो पण्णरसविहो, तंजहा-अरहंतस्स अणासादणाए अरहंतपण्णत्तस्स धम्मस्स अणासादणाए आयरियाणं अणासायणाए उवज्झायाणं अणासातणाए थेराणं अणासातणाए कुलस्स अणासादणाए गणस्स अणासादणाए संघस्स अणासादणाए किरियाए अणासादणाए, किरिया णाम अस्थिवादो भण्णइ. तंजहा-अस्थि माया अस्थि पिया अस्थि जीवा एवमादि, जो एवं ण सद्दहइ विवरीयं वा पण्णवेइ तेण किरिया आसादिता भवइ, आभिणिबोहियणाणस्स अणासादणाए जाव केवलनाणस्स अणासादणाए, एतेसिं पण्णरसण्हं कारणाणं एककं तिविहं भवइत्ति, तंजहा-अरहताणं भत्ती अरहंताणं बहुमाणो | अरहताणं वण्णसजलणया, एवं जाव केवलणाणस्सवि तिविहं भाणियव्वं, सब्वेवि एते भेदा पंचचत्तालीसं भवंति, दंसणविणओ गओ। इदाणिं चरित्तविणओ कहिज्जइ, सो पंचविधो भवइ, तंजहा-सामाइयचरित्तविणओ छेदोवट्ठावणियचरित्तविणयो परिहारविसुद्धियचरित्तविणओ सुहुमसंपरागचरित्तविणओ अहक्खायचरित्तविणओत्ति, एतेसिं पंचण्ह चरित्ताणं को विणओ!, | भण्णति, पंचविहस्स जा सद्दहणा वा सद्दहियस्स जा काएण फासणया भव्वाणं च पुरओ परूवणया, चरित्तविणओ वण्णिओ । इदार्णि मणविणओ, आयरियाईण उरि अकुसलो मणो निरूभियन्वो कुसलमणउदीरणं च कायव्वं, एवं वायाविणओपि । तत्थ कायविणओ नाम तेसिं चेव आयरियादीण अद्धाणपरिस्संताण वा सीसाउ आरब्भ जाव पादतला ताव परमादरेण विस्सामणं । इदाणिं उवयारियविणओ सत्तविधो, णिच्चमेव आयरियस्स अब्भासे अच्छणं छंदाणुवत्तणं कारियनिमित्तकरणं
*॥२७॥