________________
9
अभ्यन्तरे विनयः
चूणों
श्रीदश- कणाणं संसत्ताणं उग्गमादीसु य कारणेसु असुद्धाणं भवद । इद्राणिं.काउस्मग्गो, सोय काउसग्गोत्ति वा विउस्सग्गाति वा वैकालिक
| एगठ्ठा, सो य काउस्सग्गो इमेहिं कज्जइ, तंजहा-णावानइसंतारे गमणागमणसुमिणदसणावस्सगादिसु कारणेसु बहुविहो भवइ ।
इदार्णि तवो, सो पंच राइदियाण आदिकाऊण बहुवियप्पो भवइत्ति । तथा छेदो नाम जस्स कस्सवि साहुणो तहारूवं अवराह १अध्ययने
| णाऊण परियाओ छिज्जइ, तंजहा-अहोरत्तं वा पक्खं वा मासं वा संवच्छरं वा एवमादि छेदो भवति । मूल नाम सो चेव से | ॥२६॥ परियाओ मूलतो छिज्जइ । अणवढप्पो नाम सव्वच्छदपत्तो किंचिकालं करेऊण तवं ततो पुणोति दिक्खा कज्जइ । पारंचो नाम |
खत्ततो देसातो वा निच्छुभइ, छेदअणवट्ठमूलपारचियाणि देसं कालं संजमविराहणं पुरिसं च पडुच्च दिज्जतित्ति, पच्छित्तं गतं ।
इदाणि विणओ, सो य सत्तविधो भवइ, तंजहा-णाणविणओ दंसणविणओ चरिचविणओ मणविष्णओ वायाविणओ काय| विणओ उवयारियविणओत्ति, तत्थ नाणविणओ पंचविधो-आभिणिबोहियणाणविणओ सुतणाणविणओ ओहिणाणविणओ मणप
ज्जवणाणविणओ केवलणाणविणओत्ति, से णाणविणओ कहं भवइ, तंजहा-जस्स एतेसु णाणेसु पंचसुवि भत्ती बहुमाणो वा, जे | वा एतेहिं नाणेहिं पंचहिं भावा दिवा दीसंति दीसिस्संति वा तेसिं सद्दहपात्तं, एस णाणविणओ । इदाणि दंसणविणओ, | | सो दुविहो, तंजहा-सुस्मसणविणओ अपासातणाविणओ य, तत्थ सुस्सूसणाविणओ णाम सम्मईसणगुणाहिपमु साधुसु कज्जइ दसणपूयाणिमितं , सो य सुस्मुसाविणओ अणेगविहो भवइ, तंजहा-सक्कारविणओ सम्माणविणओ अन्भुट्ठाणं आसणाभिरगहो आसणाणुप्पयाण किइकम्म अजंलिपग्गहो एतस्स अणुगच्छणया ठियस्स पज्जुवासण्या गच्छंतस्स अणुवयमंति, सीसा आहसक्कारसंमाणाणं पुण को पतिविसेसो १, आयरिओ भणइ-सक्कारो शुगणाइ, सम्माणो वत्थपचादीहिं कीरइ, इदाापी आसणा
4325A4
॥२६॥
%
25