________________
चूणों
CAR
श्रीदश
IRIनिराहो वा उदयपत्तम्म वा काहस्स विफलीकरणमिति, एवं जाव लोभादयनिरोधी वा उदयपत्तस्स वा लोहस्स विफलीकरण- अभ्यन्तरे वैकालिकामिति । इदाणिं जोगसंलीणया, सा तिविहा, तं०-अकुसलमणनिरोधो कायव्यो कुसलमणउदीरणं वा, एवं वायावि भाणियव्या,मा तपसि
कायसंलीणया णाम ठाणचकमणादीणि अकज्जे न कायव्याणि, कज्जेवि पसंतचित्तमणसेण जुगंतरपलोयणाइणा कायव्वाणित्ति, प्रायश्चित्तं १अध्ययने । विवित्तचरिया नाम आरामुज्जाणाइसु इत्थीपसुपंडगविरहियाणि फासुएसणिज्जाणि पीढफलगाणि अभिगिहिऊण विहरियव्यंति॥
बज्झो गतो। उदाणिं अभितरओ, सो छबिहो, त०-पायच्छित्तं विणओ वेयावच्च सज्झाओ झाणं विउस्सग्गोत्ति, तत्थ पाय-1! ।॥ २५॥
लाच्छित्तं दसविह-आलोयणं पडिक्कमणं तदुभयं विवेगो विउस्सग्गो तवो छदो मूलं अणवटुप्पो पारंचितंति, तत्थ आलोयणा!
नाम अवस्सकरणिज्जेसु भिक्खायरियाईसु जइवि अवराहो नत्थि तहावि अणालोइए अविणओ भवइत्तिकाऊण अवस्सं आलो-1 एयव्वं, सो जइ किंचि अणेसणाइ अवराहं सरेज्जा, सो वा आयरितो किंचि. सारेज्जा तम्हा आलोएयव्यं, आलोयणति वा पगा-1 सकरणंति या अक्खणंति वा विसोहित्ति वा एगट्ठा । इदाणि परिझमणं, तं च मिच्छामि दुकडेण संजुत्तं भवइ, तंजहा कोई साहू। भिक्खायरियाए गच्छंतो विकहापमत्तो इरियं न सोहेइ, अन्नण य साधुणा पडिचोइओ-जहा इरियं न सोहेसि, न य तंमि समए किंचि। पाणविराहणं कयं, ताहे सो मिच्छादुक्कडेणेव सुद्धो भवइ, एवं भासासमितीएवि सहसा अणाभोगण व काइ अप्पसावज्जा गिहत्थभासा भासिया सा मिच्छादुक्कडेणेव सुज्झइ, एवं सेससमितिसुवि जत्थ असमितित्तणं समावण्णो अप्पत्तसु इट्टेसु परमगिद्धिमावण्णो रागद्दोसा वेसि कया ण य महंतो अवराहो ताव मिच्छा दुक्कडेणेव सुद्धी भवइत्ति । तदुभयं नाम जत्थ आलोयणं पडि| कमणं, एगिंदियाणं जीवाणं संघट्टपरितावणादिसु कएमु आउत्तस्स भवंति । विवेगो नाम परिद्वावणं, तं च आहारोवहिसेज्जास
Emeramanuman
FRIER-3-LAHUREKARE
isanimasomemataram
CASE-
MITRAK
॥२५॥