SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ १ अध्ययने ॥ २४ ॥ रिया, एगूणकवला किंचूणाहारोमोयरिया जाता तीसं, एवं दोहिं ऊणा जाया एकूणतीसं, तिहि ऊणा जाया अट्ठावीसं, चउहिं ऊणा जाया सत्तावीसं, पंचूणा जाता छब्बीसं, छहिं ऊणा जाया पंचवीस, किंचूणाहारोमोयरिया सव्वजहण्णा पणवीसं सन्युकोसा एकतीसं, अवसेसा अजहण्णमणुकोसा, एवं एसा पुरिसस्स ओमोदरिया । इदाणिं इत्थियाए, सावि एवं चेव, णवरं अट्ठावसिं कवला संपुष्णाहारो, तदनुसारेण एवं सेसं भाणियव्वं । दव्वोमोदरिया गता, इदाणिं भावोमोदरिया-कोहादीणं चउन्हं कसायाणं उदंताणं निरोहो उदयपत्ताणं विफलीकरणं कायव्वंति, ओमोदरिया गता । इदाणिं भिक्खायरिया-सा अणगप्पगारा, तंजहादव्वाभिग्गहचरिगा, जहा कोइ साहू अभिग्गहं गिण्हेज्जा - जइ मे भिक्खं हिंडमाणस्स अमुगं दव्यं लब्भइ तो गिहिस्सामि, इतरहा न हामि एवमादी भिक्खायरियाए अभिग्गहा भाणितव्वा, अहवा इमा चउव्विहा भिक्खायरिया, तं० पेला अद्धपेला गोमुत्तिया संबुक्कावहति । इदाणिं रसपरिच्चागो, खीरदधिनवणीयादणिं रसविगतीणं विवज्जणं । कायकिलेसो नाम वीरासण उक्कडगासणभूमी सेज्जाकूड सेज्जालोय मादियाउ भाणियव्वाउ, पश्चात्कर्म पुराकर्म, ईयीपथपरिग्रहौ । दोषा ह्येते परित्यक्ताः, केशलोचं प्रकुर्व्वता ॥ १ ॥ कायक्लेशश्च पूर्वोक्तो, वैरुप्यं तु सुसंधितम् । आप्तागमः क्षमा चैव, सूत्रोक्ता कर्मनिर्जरा ॥ २ ॥ लोचः । इदाणिं संलीणया, सा चउब्विहा भवइ, तंजहा इंदियसंलीणया कसायसंलीणया जोगसंलीणया विवित्तचरिया, तत्थ इंदियसंलीणया पंचविद्या भण्णइ, तंजहा-सोइंदियसंलीणया चक्खिदियसंलीणया घाणिदियसंलीणया जिम्भिदियसंलीणया फासिंदियसंलीणया, तत्थ सोइदियसंलीणया णाम-सदेसु य भद्दगपावएस सोयसियमुवगएसु । तुट्टेण व रुद्वेण व समणेण सया ण भवियच् ॥ १ ॥ एवं सेवि इंदिएसुवि एसा चैव गाहा चरियन्वा । इदाणिं कसायसंलीणया, सा चउच्चिहा, तंजहा कोहोदय ४ बाह्ये भिक्षाचर्याका यक्लेश संलीनताः ॥ २४ ॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy