SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्रीदश ४तुब्भेहिं समं अहं अप्पसुताणं ण आलातोत्ति एवमादि, असूयाए जहा अज्जवि ताव तुम अप्पसुओ न जाणसि साहूणमकज्ज उद्देशकः दिकज्ज वा, पढाधि ताव पच्छा अम्हं उवरिं गच्छंमा ठवेज्जाहि एवमादि, एवं ते हीलमाणा जमायरिएहिं पमाण कयं तमइकमचूर्णी. माणा तेसिं गुरूण आसायणं करेंति, गुणेहि य गुरू भवंतित्तिकाउं एगमवि गुरुं आसादेंतेहिं सव्वे हि अतीताणागतवट्टमाणा ९ य गुणासेविणो गुरवो आसाइया भवंतीति, जइवि गुरू मंदा बुद्धीमादीहिं कारणेहिं बालो वा तहावि णो हीलियब्वं, कहं ?, विनयाध्या जम्हा-पगईइ मंदावि०॥४०१॥ वृत्तं, केवि आयरिया पगतीए बुद्धिमादीहिं कारणेहिं मंदावि भवंति, अवरा डहरा | ॥३०४॥ काचेव सुओबवेया बुद्धिउववेया य भवंति, ते य णाणदंसणादीहिं आयारमंता संगहादिसु य आयारगुणेसु ठिअप्पा, किंबहुना?, जे हीलिया संता भगवंतो सिहिरिव भासकरणसमन्था ने कहं हीलणिज्जत्ति?, तत्थ य सिही अग्गी भण्णइ, जहा सो अग्गी सुमहल्लमवि कयवरादिरासि खणेण च्छारीकरेइ, तहा तेवि भगवंतो आयरियाइगुणजुत्तप्पा हीलिया संतो भासकरणसमत्था नाऊण बुद्धिमंताण न हीलणिज्जा, किंच-जहा अप्पयोऽवि हीलिओ अभृयभावाय भवति तदुपदरिसणस्थमिदमुच्यते--'जे आवि नागं डहरति नच्चा० ॥४०२॥ सिलोगो, जेत्ति अनिहिट्टस्स गहणं, चकारो पायपूरणे, अविसहो संभावणे वट्टइ, किं सम्भावयति ?. जहा जइ ताव डहरे बहवो दोसा भवंति, किं पुण महल्लेत्ति ?, एवं संभावयति, तत्थ णागो सप्पो, तं बालं णाऊण जो परिभवइ, जहा कि मम एसो चालो वरायो काहितित्ति तं कट्टेण वा अंगुलीए वा आसातयति, आसाइओ सो तस्स अहियायॐ ॥३०४॥ | भवति, एमेवायरिओ हालेमाणो 'नियच्छती जाइपहं बु मंदो' नियच्छई नाम अत्थतं (गच्छइ) बेइंदियाईसु जातीसु गच्छइ निगच्छतीति, मंदगहणेण मंदबुद्धिगहणं कर्म, किंच--गुरुणो आसातना गुरुगी भवई, जहा--' आसीविसो वावि०'
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy