SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ % ९ | डे, डकारादेकारमपकृष्य उकारः 'डेय ' इति (पा. ७-१-१३) विशेषणार्थः, डेयः इति एकारस्य यकारः 'सुपि चे ति उद्देशक:श्रीदशवैकालिक | (पा. ७.३-१०२ ) दीर्घत्वं वधाय, फल व कीयस्त वहाय होतित्ति, कीयो नाम बसो, जहा फलेति तहा 'युक्त इति, उक्तंच 'पक्षाः पिपीलिकानां फलानि तदकलमिवणुवेत्राणाम् । ऐश्वर्य चापि विदुषां उत्पद्यन्ते विनाशाय ॥१॥' जहा तस्स कीयस्स * फलं वधाय भवति एवं सो बंभादीहिं आयसमुत्थेहिं इहभवे परभवे विणासं पावति । किंच 'जे आवि मंदित्ति०' ॥ ४००॥ विनयाध्य. वृत्तं, जेत्ति अणिद्दिदुस्स गहणं, चकारो पादपूरणे, अविसद्दो संभावणे वट्टइ, कि संभावयति ?, जहा आदिल्ले अभूइभावो दोसो | भणिओ तहा एत्थवि सो चेव अभूतिभावदोसो भवइ एयं संभावयति, मंदो चउबिहो, तं जहा-नाममंदो ठवणमंदो दव्वमंदो ॥३०३॥ भावमंदो यत्ति, नामठवणाओ गयाओ, दवमंदो दुविहो, तंजहा-उवचए अवचए य, जहा थूलो सरीरेण उवचए, तणुओ ४सरीरेण अवचए, भावमंदो दुविधा, तं०-उवचए अवचए य, जस्स बहुइ बुद्धि उवचए, अवचए जस्स थोवा बुद्धि, एवमादि, तत्थ दव्वभावहिं अधिगारो, सेसा उच्चारियसरिसत्तिकाऊण परूविया, तत्थ दव्वमंदे जहा कोई बालो आयरिओ सव्वलक्षणोMववेओत्तिकाऊण ठविओ होज्जा, तमेवप्पगारं विइत्ता नाम जाणिऊणंति, तं मिच्छं पडिवज्जमाणो सूयाए हीलति, 'मिच्छं ६ पडिवज्जमाणो' नाम तं गुरूहि कयं मेरं अतिकमंतोत्ति, सूयाए जहा जइ वयं डहरया न होता तो ण एवं करेंता, अहवा किं ६ ॥३०॥ वयं बालमिव न जाणामो ? एवमादि, असूयाए फुडं चेव भण्णइ, जहा डहरो इमो होऊण अम्हे एवं करेइ, जदा य तुट्ठो भविस्सइ मतदा न नज्जइ किंपि काहिति ?, अजातपंखो उड्डेउमिच्छइ एवमादि, तहा भावमन्दोवि कोऽवि अप्पसुओ किंचि कारणं लक्खेऊण ठविज्जति, तमवि अप्पसुयं नच्चा मिच्छं पडिवज्जमाणा सूयाए असूयाए वा हलिंति, सूयाए जहा जइ वयं बहुस्सुया होता तो AE% CASSACROCCAS 1990SCRecr
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy