________________
उद्देशकः
शीयसीदा' इति (पा. ७-३-१८ ) स्था इत्येतस्य तिष्ठ आदेशो भवति, परगमनं तिष्ठति इति, 'आधारोधिकरण' मिति वेकालका (पा.१-४-४५) अधिकरणसंज्ञा, सत्यां अधिकरणसंज्ञायां ' सप्तम्यधिकरणे चे' ति (पा. ३-३-३६) सप्तमी विभक्तिर्भवति, चूर्णी
तस्या एकवचनं डि, डकारलोपः, तिष्ठति न पूर्वः, तस्मिन् गुरुमूले विनयेन न तिष्ठति, तद् प्राप्तिपदिकं, अस्य प्रातिपदिकस्यार्थे
प्रथमैकवचनं सु, अकारलोपः त्यदाद्यत्वेन दकारस्याकारः, अतो गुणः पररूपत्वं तदोः सः सावनंतयो' रिति (पा. १-२-१०६) विनयाध्य.
तकारस्य सकारः 'ससजुषोरुः' (पा. ८३-३६) 'विसर्जनीयस्य सः' (पा. ८-३-३४) चकारः समुच्चयार्थः, सो ॥३०२॥ चेव तु तस्य, अस् भुवि धातुः, अस्य धातोः स्त्रियामित्यधिकृत्य स्त्रियां क्तिन् प्रत्ययो भवति, नकारस्य लोपः, ककारः गुणवृद्धि
प्रतिषेधार्थः, 'आर्द्धधातुकस्येवलादे' रिति (पा १-२-२५) इट् प्राप्तः 'तितुत्रतथसिसुसरकसेषु चे' ति (पा. ७-२-९) प्रतिषिद्धः, ' अस्तेर्भूः' (पा. ४-४-५२) अस्तेर्धातोः भू इत्ययमादेशो भवति आर्द्धधातुके परतः, गुणः प्राप्तः किता प्रतिषिद्धः, भूतिः, न पूर्वः न भूतिः 'न' (पा. २-२-६) सुपा सह समस्थति तत्पुरुषश्च समासः, नकारादकारमपकृष्य नकारस्य नलोपो, 'न' इति विशेषणार्थः, अभूतिः, सा चैवं-विनयः आचार्योपाध्यायादीनामक्रियमाणः तस्यैव साधोः अभूतिभावो | भवति, अभूतिभावो नाम अभृतिभावोत्ति वा विणासभावोत्ति वा एगट्ठा, आह-कहं तस्स अभतिभावो भवइ ?, भण्णइ--'फलं व कीअस्स वहाय होई''हन हिंसागत्यो'धातुः, 'क्रदोरपि' (पा. ३-३-५७ ) त्यनुवर्तगाने 'हन वध' इति (पा. ३-३-७६) | हन्तेर्धातोः अप् प्रत्ययो भवति वध इत्ययं चादेशः वध, एवमवस्थिते ' क्रुधदुहेासूयार्थानां यं प्रति कोप' इति PI(पा. १-४-३७) संप्रदानसंज्ञा, 'चतुर्थी सम्प्रदाने' (पा. २-३-१३ ) संप्रदाने कारके चतुर्थी विभक्तिर्भवति, तस्याः एकवचनं
*AUKRUSHK
॥३०२॥