SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ उद्देशकः श्रीदश- वैकालिक विनयाध्य. Sices ॥३०॥ धातुः, "हेतुमति चे' ति (पा. ३--१--२६) विच् प्रत्ययः, अनुबन्धलोपः, अतो णितीति वृद्धि, इकारस्य ऐकार: 'एचोऽयवायाव' इति (पा.६-१-७८) आय आदेश: परगमनं मायि. इदानीं 'सनाद्यन्ता धातव' इति (पा. ३-१-३२) धातुसंज्ञा खचधिकारे 'ण्यासश्रन्थो युचि प्राप्त (पा. ३-३-१०७) भिदादि (पा.३-३-१०४) पाठात् अङ् प्रत्यया निपास्यते डकारलोपः 'णेरनिटी' ति (पा. ६-४-५१) णेर्लोपः परगमनं माय 'अजायतष्टावि' ति (पा. ४-१-४) टाप् प्रत्ययः, अनुबन्धलोपः, 'अकः सवर्णे दीर्घत्वं 'माया, मयगहणेण मायागहणं, मयकारहस्सनं बंधाणुलोमकयं, तीए मायाए गुरूणं विणए ण बट्टइ, मा अन्भुट्ठाणं कायव्वं भविस्सइत्ति भण्णइ-कडी मे दुक्खइ, मूलं सीस वा एवमादि, 'मद हर्षे' धातुः अस्य धातोः प्रपूर्वस्य ' अकर्तरि च कारके संज्ञाया ' मिति (पा. ३-३-१९ ) घञ्प्रत्ययः, अनुबन्धलोपः, 'अत उपधाया' (पा. १-२-११६ ) इति वृद्धिः, आकारः, प्रमाद्यति तमिति प्रमादः, एवमवस्थिते स्तम्भवन्नेयं प्रमादाद् , प्रमादग्रहणेण णिदाविकहादिपमादट्ठाणा गहिया, जो एतेहिं कारणेहि गुरूणं आयरिअउवज्झायाईणं सगासे, 'णी प्रापणे' धातुः, अस्य धातोः |'विपूर्वस्य पचादेरचिति इवर्णान्तधातोः अच् प्रत्ययः, अनुबन्धलोपः, 'सार्वधातुकार्धधातुकयो' रिति (पा. ७-३-८४ ) अस्य गुणः, इकारस्य एकारो गुणः 'एचोऽयवायाव ' इति (पा. ६-१-१८) अय आदेशः परगमनं विनयः, विणये दुबिहे-गहगविणए आसेवणाविणये, नकारो निपातः, प्रतिषेधे वर्तते, ष्ठा गतिनिवृत्ती 'धात्वादेः पस्स' इति (पा. ६-१.६४) सकारः, |निमिताभावे नैमित्तिकस्वाप्यभावः इति तकारस्प थकारः, स्था अस्य धातोः 'वर्तमाने लटि' ति (पा. ३-२-१२३ ) लट् : प्रत्ययः, अनुबन्धलोपः, अंगस्येत्यधिकृत्य ' पाघ्राध्मास्थाम्नादाणदृश्यर्तिसतिसदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौ ३०१॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy