________________
श्रीदश-
चूणौँ
९अ.उ.१
॥३०॥
अविरोधो भवति, जहा खीरगुडाणं एवमादि, जेण दव्येण आहारिएण समाधी भवति, जहा खुहियस्स अण्णेण, आहियं जं दव्वं
विनयासावि दव्वसमाधी, आधियं नाम आरुहियं, जेण दव्वेण तुलाएवि आरुहितेण ण इओ ण इओ तुला णमती समाहेइ य साकरणहतवर दव्वसमाही, दब्वसमाही गया । इदाणि भावसमाही इमेण गाहापच्छद्धेणं भण्णइ, तं०-'भावसमाधी अद्धगाहा, चउविधा भावसमाधी भवइ, तंजहा-दसणसमाही णाणसमाही तवसमाधी चरित्तसमाधी, णामणिप्फणो गओ। इदाणि सुत्ताणुगमे | सुत्तं उच्चारेयव्वं तं जहा अणुओगदारे, तं च सुत्तं इम-थंभा व कोहा व०॥३९९॥ वृत्तं, स्तंभु स्तंभे, अस्य धातोः अच्&
सार्वधातुकेभ्य इति, नंदिगृहिपचादिभ्यो वाल्युणिन्यचः' (पा. ३-१.१३४ ) इति सर्वे धातवः पचादौ पठ्यन्ते, तेन पचादि| पाठात् अच् प्रत्ययः, चकारः 'चित' इति (पा. ६-१-१६३ ) अन्तोदात्तार्थः, स्तभ्नातीति स्तम्भः एवमवस्थिते 'ध्रुवमपायेऽपाMIदान' मिति (पा. १-४-२४ ) अपादानसंज्ञा, सत्यामपादानसंज्ञायां अपादाने पंचमी विभाक्तिर्भवति, तस्या एकस्मिन्नर्थ एकPI वचनं उसि, अनुबन्धलोपः 'टाङसिङसामिनात्स्यः ' इति (पा.७-१-१२ ) ङसेरात आदेशः, 'अकः सवर्णे दीर्घत्वं'
स्तम्भात्, थंभो नाम जेण थंभो.व ण नमति जातितो सरीरओत्ति सो थंभो भण्णति, माणोत्ति वुत्तं भवइ, सो य थंभी जाति मयादीण अन्नतरावटुंभेण गुरूणं सगासे विणएं ण चिइ, जहाऽहं उत्तमजातीयस्स विणयं करेहामित्ति एवमादि, 'क्रुध् क्रोध' धातुः, अस्य धातोः 'पदरुजविशस्पृशो घ' जिति (पा. ३-३-१६ ) अकर्तरि च कारके संज्ञाया' मिति (पा.३-३-१९) घञ् प्रत्ययः, अनुबन्धलोपः, अस्य धातो, 'पुगंतलघूपधस्येति (पा. ७-३-८६) गुणः, उकारस्य ओकारी गुणः, परगमनं,
X ॥३०॥ ऋध्यन्ति तमिति क्रोधः, एवं स्थिते पंचमीविधानं स्तम्भवत क्रोधात . क्रोधा हि विणए जिणवइदिढे ण चिट्ठइ, 'मीक हिंसायो'
THAK सगासे विणएं ण चिदृइ, जहाह
कर्तरि च कारके संज्ञाया आकारो गुणः, परगमन:
।