SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ SC-G अनाशातनाविनय भेदाः ५२ समाधिनिक्षेपाः श्रीदश-18|अणुवत्तिनिमित्त विणयं कुवंति, पुष्वपउत्तं पुण उवयारं जाव न केणइ पच्चभिण्णाओ तार करेंति । इदाणि एयस्स तिविवैकालिक हस्स पडिरूवविणयस्स इमो उपसंहारो गाहापुब्बद्धं, भगवंतो तित्थकरा चावण्णभेदभिन्नं अणच्चासातणाविणयं कहेंति, ते य चूणौँ बावण्ण भेदा इमेहिं तेरसहिं कारणेहिं भवति, तंजहा-'तित्थगरासद्धकुलगण ॥ ३२७॥ गाहा, तित्थकरा सिद्धा कुलं ९अ.उ.१] तागणो संघो किरिया नाम अत्थित्तं भण्णइ, तं०-अस्थि माया अस्थि पिया अस्थि जीवा अस्थि अजीवा एवमादि, धम्मो गाणं ॥२९९॥ | णाणी आयरिया थेरा उवज्झाया गणी, एतेसिं तित्थगराईणं गणिपज्जवसाणाणं तेरसण्हें पयोणं भत्तिमादीणि चउरो कारणाणि कीरमाणाणि अणासायणाविणओ बावण्णाविधो भवति, ते य भत्तिमादी चउरो कारणा इमे, तंजहा-'अणासायणा य.' ॥ ३२८ ॥ गाहा, अणासातणा भत्ती बहुमाणो वन्नसंजलया, एतेहिं चउहि कारणेहिं एते बावण्णा भवंति, तित्थकराणं अणासायणाए जाव गणिणं अणासायणाए, एको तेरसओ अणासायणाए गओ, इदाणि भत्तीए भण्णइ, तं-तित्थकराणं भत्ती जाव गणीणं भत्ती, वितिओ तेरसओ, एते दोऽवि मिलिया छब्बीसा भवंति, इदाणिं बहुमाणेणं भण्णइ, तित्थगरेसु बहुमाणो जाव गणीणो बहुमाणो, ततितो तेरसओ, पुचिल्लाए छब्बीसाए तेरस मिलिया जाया एकूणचत्तालीस, इदााण वण्णसंजलणयाए भण्णइ, वण्णसंजलणा णाम गुणकित्तणे, तं तित्थगराणं वनसंजलणा जाव गणीणं वण्णसंजलणा, पुब्बिल्लाए एगूणचत्तालीसाए तेरस | मिलिया जाया बावण्णंति । अणासायणाविणओ गओ, गओ य ओवयारिओ विणओ ॥ इदाणिं समाधी भण्णइ-सा य चउविधा-णामसमाधी ठवणसमाधी दव्वसमाधी भावसमाधी, नामठवणाओ पूर्ववत् , दब्बसमाधी इमेण गाथापुन्बद्धण भण्णइ, इतंजहा-'दव्वं जेण व दम्वेण ॥ ३२९ ॥ अद्धगाथा, दवसमाधी णाम जहा समाहिमत्तओ, जाण व दव्वाण मिलियाणं ॥२९९॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy