________________
श्रीदशवैकालिक
चूर्णौ. ९ अ उ. १
॥२९८॥
गाहा, सो य अट्टप्पगारो कायविणओ, तंजहा - अन्भुट्ठाणं अंजलि आसणदाणं अभिग्गहो किईकम्मं सुरसणा अणुगच्छणं संसाहणंति, तत्थ अन्भुट्ठाणं अभिमुहमागच्छंतस्स उट्ठाणं अब्भुट्ठाणं, अंजली हत्थुस्सेहो भण्णइ, आसणदाणं कट्टपीढगाईणं अणुप्पयाणं भण्णइ, अभिग्गहो जहा आयरियाणं अमुगं कायन्वं एवमादि, किइकम्मं वंदणयं भण्णइ, तस्स णातिदूरे ठाइउं जं पज्जुवासणं सा सुस्सा भण्णइ, अभिमुमागच्छंतस्स आसणपच्चुग्गहणं तमणुगच्छणं भवति, गच्छमाणस्स जं अणुव्त्रयणं तं संसाहणं भण्णइ, कायविणओ अट्ठविहो गओ । इयाणि वाइयविणओ इमेण गाहापुव्वद्वेण भण्णइ, तंजहा - 'हिअमिअ० ' ॥ ३२४ ॥ अद्धगाथा, सो पुव्वसइओ चउन्विहो विणओ इमो, तंजहा-हियभासी मितभासी अफरुसभासी अणुवीयभासी, तत्थ हिअं जहा आयरियमाई इहलोगहितं भन्नइ, इह लोगे ताव अपत्थं भुंजमाणं निवारेह, अन्नं वा किंचि उवइस्सइ, परलोगहियं सीदंतं (द) नो देइ, एवमादि, मितं नाम परिमितिएहिं अक्खरेहिं अणुच्चेण सद्देण भणइ, अफरुसवादी णाम तं चैव पियं भणतो भणइ जहाऽहं तव सीसो, आह ( तुम्हे ) य वक्खाया वरं तो मा अन्त्रेण केणइ, एवं सिणेहजुत्तं उल्लावंतो अफरुसवादी भवर, एवमादि, अणुवी भासी नाम देसकालादीणि अणुचिंतिय २ भणइ, वाइअविणओ गओ । इयाणिं मणविणओ इमेण गाहापच्छद्वेण भण्ण, तंजहा - ' अकुसल० ' ॥ गाहापच्छद्धं, ' अक्कुसलमणनिरोहो कुलमणउदीरणा चैव ' एसो दुविहो मणविणयो भवतित्ति, मणविणओ गणो । आह-किं निमित्तं एस पडिरूवविणओ कस्स वा एस भवई, भण्णइ- 'पडिरूवो खलु विणओ०' ॥ ३२५ ॥ गाथा, पडिरूवो णाम जो वत्थं वत्युं पडुच्च अणुरूवो पउंजर सो पडिरूवो भण्णइ, सो य छउमत्थाणं पावसो पराणुवत्तिणिमित्तं अभुट्ठाणादी कीरह, केवलीणं पुण अप्पडिरूवो णायव्वो णो पराणुवतिणिमित्तन्ति वृत्तं भवति, ण ते
प्रतिरूप विनयः
॥२९८॥