SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक चूर्णौ ९ अ. उ. १ ॥२९७॥ नाणार्वणओ चरित्तविणओ तवविणओ उवयारविणओत्ति, तत्थ नाइंसणिस्स नाणं चरितं च भवतित्तिकाउं दंसणविणओ पुव्वं भणइ, सो य इमो, तंजहा - 'दव्वाण सव्वभावा०' गाहा, ( ३१७) दव्वा दुविधा, तंजहा - जीवदव्वा अजीवदव्वा यू, तेसिं दुव्वाणं ' सव्वभावा ' सव्वभावा णाम सव्वपज्जायत्ति, ते दव्वओ खेत्तओ कालओ भावओ य, जे जहा जिणवरेहिं दिट्ठा भावा ते तहा सद्दहमाणस्स दंसणविणओ भवति, दंसणविणओ गओ । इदाणिं णाणविणओ भण्णइ, तंजहा – 'नाणं सिक्खइ०' ॥२१८॥ गाहा, जं नाणं साहू सिक्खेइ ( अ ) पुब्वागमं करेइ, तमेव सिक्खितं गुणाति, गुणाति णाम गुणेतित्ति वा परियदृतित्ति वा एगट्ठा, तेण णाणेण किच्चाणि - संजममाइयाणि कुब्बति, तदुवएसेर्णति वृत्तं भवति, तदुवउत्तो य नाणी णवं अडविधं कम्मं न बंधई, पुराणं च निज्जरेइ, जतो य एवं अतो णाणविणओ भण्णइ, णाणविणओ गओ । इयाणि चरितविणओ भण्णः -- अट्ठविहं कम्मचयं ( रयं ) ० ॥ ३१९ ॥ गाथा, जम्हा चरित्ते जयमाणो अट्ठविहकम्मचयं पुंजं जाव रित्तं करेइ, अन्नं च नवं न बंधति, तम्हा चरित्तमेव विणओ भण्णतित्ति, चरित्तविणओ गओ । इदाणि तवविणओ भण्णइ, तंजहा - 'अवणेति० ॥ ३२० ॥ गाथा कण्ठ्या, तवविणओ गओ । इदाणिं उपयारविणओ भण्णइ, तंजहा - 'अह ओवयारिओ खलु (पुण) ० ' ।। ३२१ ॥ गाहा, अहसदो अधिगारे वट्टर, जहा तवविणआ ओवयारिओ अवरोत्ति, सोय ओवयारियविणओ दुविधो, तंजहा - 'पडिरूवजोगजुंजण तहय अणासायणाविणओ' ति, तत्थ पडिरूवजोगजुंजणाविणओ भण्णइ, तंजहा - 'पंडिरूवो खलु विणओ०' ॥ ३२२ ॥ गाहा, पडिरूवविणओ तिविधो, तंजहा - काइओ वाइओ माणसिओ, तत्थ काइओ अट्ठविधो, चउन्विहो वाइओ, माणसिओ दुविधा, एतेसिं तिन्ह परूवणा कायच्या, तत्थ काइयस्स इमा परूवणा, तंजहा - ' अब्भुट्ठाणं अंजलि ० ' ॥ ३२३ ॥ , दशर्नादि विनयः ॥२९७॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy