SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अर्थादिविनयाः Himama श्रीदश पडमाणं पडिच्छमाणा अच्छंति ज तं छंदाणुवत्तणं, छंदाणुवत्तणं णाम छन्दो अभिप्पाओ भण्णइ, तस्स अणुवत्तणं छन्दाणुवत्तण, वैकालिक जहा एक्को रायाणं उलग्गइ, रन्ना भणियं- निप्पयोयणाणि एताणि वातिंगणाणि, ओलगएण भणियं-देव! छड्डियव्वनिमित्त चूर्णी. एतेसिं एतेंडा कया, अन्नया रना भणियं-लट्ठाणि वातिंगणाणि, ततो ओलग्गएण भणियं-देव ! अहटुगा एते तरंति, एवमादि ९ अध्य. छंदाणुवत्तणविणओ भवइ, 'देसकालदाणं णाम जदा रण्णो विदेसगतस्स कालं वा तारिसं पप्प णाणएण कज्जं भवइ तदा ४ ॥२९६॥ तै भण्ण ति-सामि ! तुभंचएण पभावेण इमं अस्थि एय घेप्पउ, सो तं गिहिउं पच्छा बहुतरगं देइ, णिओए वा तारिसे वा वयति, तत्थ बहुतरं उप्पज्जति, एवमादि, तहा अत्थनिमित्तमेव राईसराइणं उलग्गया अब्भुटाणं कुव्वंति, तहा 'अञ्जलिं' देवत्ति अंजलिं कुव्वंति, तहा उवेसिउकामस्स आसण उवणेंति, एयाणि अब्भासवत्तिमादीणि आसणपदाणपज्जवसाणाणि अत्थस्स कारणे IN कुव्वांतत्ति, अत्थविणओ गओ । इदाणिं कामविणओ भण्णइ, कामविणओ य इमेण गाहापुबद्धण भण्णइ, तंजहा- 'एमेव 51 कामविणओ ॥ ३१५ ।। गाहा, जहा अत्थनिमित्त अब्भासवत्तिमाइणि कुव्वंति तहा कामनिमित्तं इत्थीण अब्भासवत्तित्तण | दि कुवंति, भणियं च- 'अंब वा निंब वा अब्भासगुणेणं तु नूणमल्लियइ । वल्लिसमा किर महिला मा हु पवास चिरं कासी ॥१॥ VIततो माहुज्जेण महिलाजणो हारइत्तिकाउं छन्दाणुवत्तणमवि कुव्वंति, देसे काले च वासादीणि अत्थं दलयंति, एवं अब्भुट्ठाणं अंजलिपग्गहासणप्पदाणेण गणियादीहिं हारति, भयविणए दासभयगादि अब्भासयत्तित्तणमादीणि कुव्वंति, कामविणयभयविणया गया दोऽवि । इदाणि मोक्खविणओ भण्णइ-तं०-'मोक्खमिऽवि पंचविघो। गाथापच्छद्धं, मोक्खविणा पंचविधी भवति, तस्स इमा परूवणा-तंजहा-'दंसणनाणचरित्ते' ।।३१६।। गाहा, सो पंचविहो मोक्खविणओ इमो, तंजहा-दसणविणओ %9CIECCANNOCTOR 1॥२९६॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy