________________
लोकोपचार विनयः
चूणौँ
RROR
श्रीदश
एतेण य आयारविणयो नायव्वो, नाऊण य जेसिं पभावेण आयारे ठिओ तेसि संबंधेणागयस्स अज्झयणस्स चत्तारि अणु- वैकालिका यागद्दारा मारण
योगद्दारा भाणियब्वा जहा आवस्सए णवरं णामणिप्फन्ने विणयसमाधी, दो पदा-विणओ समाधी य, दोण्हपि पदाणं इमो निक्लेवो
'विणयस्स समाहीए.' ॥ ३११॥ गाथापुव्वद्धं, विणयस्स समाहीए य दोण्हवि चउक्कओ निक्खेवो भवइ, तत्थ विणयस्स ९ अध्य. ताव चउको निक्खेवो भन्नड, तं०-णामविणओ ठवणाविणओ दव्वविणओ भावविणओत्ति, नामठवणाओ गयाओ, दव्वविणओ
इमेण गाहापच्छद्धेण भण्णइ-तं०-दब्बविणयंमि तिणिसो, जं दवं इच्छिएण परिणामेण परिणमइ तं दधविणयं भण्णइ, ॥२९५॥
जहा तिणिसो रहंगेसु जत्थ जत्थ पडिहायइ तत्थ तत्थ परिकम्मेऊण कीरइ, तहा सुवण्णदव्वमवि विणयं, तत्थवि जं जं कुंडलाई पडिहायति तं तं कीरइ, आदिग्गहणेण अन्नाणिवि रूप्पमाईणि गहियाणि, दव्वविणओ गओ। इदाणिं भावविणओ भण्णइ'लोगोवयारविणओ०' ॥ ३१२ ॥ गाथा, लोकोपचारविणओ अत्थविणओ कामविणओ भयविणओ मोक्खविणओ य, तत्थवि लोगोपचारविणओ इमो, तं०- 'अब्भुट्ठाणं अंजलि.' ॥३१३ ॥ गाहा, अब्भुट्ठाणं णाम जे अब्भुट्ठाणरिहस्स आगयस्स अभिमुहं उट्ठाण, अंजलियं उढिओ वा निसन्नो वा कुज्जा, आसणदाणं पायसो सव्वस्स गिहमागयस्स कीरइ, तहा अतिहिस्स आगतस्स दिवसं दो वा दिवसे भत्तवसहिमादीहिं संपूयणं कीरइ, तहा जो जस्स देवो तस्स धुव्वं बलिवइस्सदेवाति काउं जहाविभवेण पच्छा भुंजइ, एस अब्भुट्ठाणाइ देवयपूयापवज्जसाणो लोगोपचारविणओ भणिओ । इदाणिं अत्थविणओ भण्णइ- 'अब्भासवित्तिछंदाणुवत्तणं॥३१४॥ गाहा, जं अत्थं भावे निवेसिऊण रायाईणं विणयं करेइ सो अत्थविणओ भण्णइत्ति, तत्थ पढमं अब्भासे विणओ भण्णइ-अन्भासं णाम आसन्न, तंमि आसन्ने वट्टतीति अन्भासवत्ती, जहा अमच्चो रायादीण, किंकरा आणत्तिय
॥२९५॥
RECi-%E06