________________
उद्देशकः
श्रीदश- ॥४०३ ॥ वृत्तं, जोत्ति अणिद्दिदुस्स गहणं, पावगो अगणी भण्णइ, आसीविसो पसिद्धो, तं पावगं पभूतिधणं जलमाणं जो वैकालिक कोइ कारण अक्कम्म चिट्ठज्जा, आसविसं वा जो पसन्नभावं अच्छमाण कोवएज्जा. जोवा जीविहामित्ति कामओ विसं खाएज्जा, चूर्णी हाजहा एते अगणिमादि न सुहावहा 'एसोधमा आसातणया गुरूणं' ति, उवमा नाम उवम्मत्ति वा सरिसत्ति वा एगट्ठा,
* अवि य-- सिआ हु से०॥४०५ ॥ वृत्तं, सियासद्दो आसंकाए वइ, जहा कयाइ मन्तपयोगसच्चतवदेवयाकारणेण पावगा विनयाध्य. णो डहेज्जा, कयाइ कुबिओवि आसीविसो मंतपयोगादिकारणेण ण भक्खेज्जा, तथा कदायि. हालाहलमवि विसं णो मारज्जा,
हालाहलं नाम विसजातिभेओ, आसेविताणि पावगादीणि खमंकराणि भवंति, ण य गुरुआसायणं कुब्वमाणो मोक्खपज्जवसाणाण ॥३०५॥
गुणाणं आभागीभवइ । किंच-'जो पव्वयं सिरसा०' ॥४०६॥ वृत्तं, जोत्ति अणिद्दिदुस्स गहणं कयं, कोइ पव्वयं सिरसा भेत्तुमिच्छइ वा, कोइ सीहं गुहाए सुत्तं पडियोहेज्जा, जो वा सत्तिअग्गे-सत्तिआयुहस्स अग्गे हत्थतलाहीहिं पहारं दलएज्जा,
'एसोवमाऽऽसायणया गुरूणं ति जहा ते पव्वयाईणि विणासकारणाणि सिरादीहिं कुव्वमाणो विणासं पावति तहा गुरुआसानगणावि अणाइयं अणवदग्गं संसारं संपावया भवंतित्ति । अवि य--'सिआ हु.' ॥४०७॥ वृत्तं, सियासद्दो आसकिए अत्थे दूध वट्टइ, जहा कदाइ चकाट्टी बलदेवा वासुदेवा विज्जाहरतबोसिज्झा वा पव्वयं सिरसा भिंदेज्जा, तहा कयाई य सुत्तोऽवि सीहो
पडिबोहिओ कुविओ विज्जथंभणावि नो भक्खेज्जा, तहा सत्तिअग्गमवि कयाइ पहारे दिज्जमाणेऽवि ण तस्स किंचि पीडं उप्पाएज्जा, ण यावि आयरियहीलणेण मोक्खो भवइत्ति । किंच, जा एसा पावगादिआसायणा एस एगभविया अप्पविवागा, गुरुआसायणा य पुण अणगभविया बहुविवागा, तदुपदरिसणत्थमिदमुच्यते-'आयरिय० ॥४०८ ॥ वृत्तं, आयरियपाया
SARASWARARIA
॥३०५।।