SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीदश-18/ भोयणस्स तं पणीतरसभोयणं, एताणि विभूसाईणि 'परस्सऽत्तगवेसिस्स' त्ति तत्थ अत्तगचेसणो णाम णरगेसु विषयवर्जनं वैकालिक पडमाणं अत्ताणं गवसतीति अत्तगवेसिणो, अहवा मरणभयभीतस्स अत्तणो उवायगोसित्तेण अत्ता सुटु वा गवेसियो जो चूॉ. एएहिंतो अप्पाणं विमोएइ तस्स नरस्स हियगवेसियस्स एताणि विभूसाईणि 'विसं तालपुडं जहत्ति' तालपुडं नाम जेणं८ आचार | तरेण ताला संपुडिज्जंति तेणंतरेण मारयतीति तालपुडं, जहा जीवियकंखिणो नो तालपुडविसभक्खणं सुहावहं भवति प्रणिधौः तितहा धम्मकामिणो नो विभूसाईणि सुहावहाणि भवंतित्ति । तहा-'अंगपच्चंगसंठाणं.' ॥ ३९२ ॥ सिलोगो, तत्थ ॥२९२॥ अंगाणि हत्थपायादीणि, पच्चंगाणि णयणदसणाईणि, संठाणं समचउरंसाई, अहवा तेसिं चेव अंगाणं पच्चंगाण य संठाण| गहणं कयंति, चारुसद्दो सोहणत्थे बट्टइ, लवियं भासियं पेहियं, एतेहिं जं अंगपच्चंगसंठाणादीणं अण्णतरं तं णो इत्थीण Mनिज्झाएज्जा, किं कारणं ?, जम्हा--- 'कामरागविवड्ढणं' ति । किंच- 'विसएसु मणुण्णेसु० ॥ ३९३ ।। सिलोगो, सद्दादिसु विसएसु मणुन्नेसु ण पेम अभिनिवेसेज्जा, पमं नाम पेमति वा रागोत्ति वा एगट्ठा, 'एगरगहणे गहणं तज्जादातीयाण'मितिकाउं अमणुन्नेसुवि दोसं न गच्छेज्जा, आह-ननु कण्णसोक्खेहिं चेव एस अत्थो भणिओ, किमत्थं पुणो गहण कयाता, * आयरिओ आह-'पुव्वभणियं तु ज भण्णइ तन्थ कारणं अत्थि, पडिसेधो अणुण्णा कारणं च विससोवलंभत्थं, पुणरुत्तदोसो। तीन भवइ-सो य विसेसोवलंभो इमो, तं०. अणिच्चं तसिं विन्नाय, परिणाम पुग्गलाण उ' सहादणिं इंदियविसयाणं जे तापोग्गला तेसिं जो परिणामो, मणुना नाम निच्चं नाऊण रागो ण काययो, अमणुनपरिणामे य दोसो न कायव्यो, भणियं च 'ते ॥२९२॥ चेव सुन्भिसदा पोग्गला दुभिसहत्ताए परिणमंति, दुब्भिसहा पोग्गला मुभिसद्दत्ताए परिणमंति, ण पुण जे मणुन्ना ते मणुन्ना OCESSOCCASIC
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy