SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 467 3 णादि दोसा मवंतित्ति, तं गिहिसंथवं वज्जयंतो कुज्जा साहूहिं संथवं, समणाणं संथवंति, (वज्जणिज्जा) वसहीसु सव्वपगारेण है। ब्रह्मरक्षा वैकालिक इत्थीओ, कम्हा?, 'जहा कुक्कुडपोअस्स०॥३८८॥सिलोगो, कुक्कुडो पसिद्धो, पोतो णाम अपक्खजायओ, जहा तस्स कुक्कुड चूर्णी पोतस्स निच्च-सव्वकालं 'कुललओ भयं' तत्थ कुललो मज्जारो भण्णइ, एवं बंभयारिस्स सव्वकालं इत्थीविग्गहओ भयंति, ८ आचार- | विग्गहो सरीरं भण्णइ, आह-इत्थीओ भयंति भाणियव्वे ता किमत्थं विग्गहग्गहणं कयं १, भण्णइ, न केवलं सज्जीवइत्थीप्रणिधौ 3 समीवायो भयं, किन्तु ववगतजीवाएवि सरीरं ततोऽवि भयं भवइ, अओ विग्गहगहणं कयंति । किंच 'चित्तभित्तिं न णिज्झाए' 6॥३८९ ।। सिलोगो, जाए भित्तीए चित्तकया नारी तं चित्तभित्ति ण णिज्झाएजा, जीवंतिं च जाहे सोभणेण पगारेण हारद्ध॥२९॥ हाराईहिं अलंकिया दिट्ठा भवइ ताहे तं नारिं सुयलंकितं तं वा तं वा चित्तभित्तिगयं 'भक्खरंपिव दळूणं दिहि पडिसमाहरे' ति, तत्थ भक्खरो आइच्चो भण्णइ, जहा तंमि भक्खरे निवइया दिट्ठी उवधायभया पडिया साहरिजइ तहा चित्तकम्मगयंकं नारी सजीव वा अभूसियं भूसियं वा दणं बंभचेरविराहणभया दिट्ठी पडिसाहरेजा।' हत्थपादपलिच्छिन्नं." सिलोगो, जीए नारीए हत्थपाया पलिच्छिन्ना सा हत्थपायपलिच्छिन्ना, न केवलं हत्थपादपलिच्छिन्ना, किन्तु कण्णनासा विविध-अणेगप्पगारं कप्पिया जीए सा कन्ननासाविकप्पिया, तमेवप्पगारं हत्थादिछिन्नं अवि वाससयमवि नारिं दूरओ परिवज्जए, अविसद्दो संभावणे वइ, किं संभावयति', जहा जइ हत्थादिछिन्नावि वाससयजीवी दूरओ परिवजणिज्जा, किं पुण जा ॥२९ ॥ अपलिच्छिन्ना वयत्था वा?, एयं संभावयति । किंच-'विभूसा इत्थिसंसग्गी०॥३९॥ सिलोगो, विभूसा नाम पहाणुव्वलणउज्जलवेसादी, इत्थिसंसग्गी नाम अक्खाइगउल्लावादी, पणियं निद्धपेसलं वण्णादिउववेयं, पणीय एवं रसो जस्स CARSA
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy