SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मनोगुप्तिः 15935 वगुत्तया गया । इयण ॥ ३८६ ॥ सिलोगो, वा गिर्हति वा एगहा, तमन्नई श्रीदश-18| पलं दहियस्स य आढयं मिरीय वीसा । खंडगुला दो भागा एस रसालू निवइजोगो ॥१॥ अहवा निदेसणवकिरणाणि वकालकाजोगो भण्णइ, तं जोगं न कहेज्जा, निमित्तं तीतादी, मंतो- असाहणो 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं विज्जा चूर्णी गहिता, भेसजं ओसह भण्णइत्ति, अनं एवंविहं नाइक्खेज्जा, किं कारणं , 'भूताधिकरणं पदं ति भृताणि-एगिदियाईणि तेर्सि ८ आचार |संघट्टणपरितावणादीणि अहियं कीरति मि तं भूताधिकरणं 'पदं' पदं णाम पदंति वा भूताधिकरणति वा हणणंति वा एगट्ठा, प्रणिधौ हैवइगुत्तया गया । इयाणिं मणगुत्तया भण्णइ, सा य मणगुत्तया उवस्सयगुणेण सुहं कीरइति अतो उवस्सयो भण्णइ, तंजहा॥२९ ॥ अन्नट्ठ पगडं लयणं'॥३८६ ॥ सिलोगो, 'अन्नहूँ पगडं' अन्नट्ठगहणेण अन्नउत्थिया गहिया, अट्ठाए नाम अन्ननिमित्तं, पगडं पकप्पियं भण्णइ, लयणं नाम लयणंति वा गिहंति वा एगट्ठा, तमन्नट्ठ पगडं लयणं साधू, भइज्जा णाम सेवेज्जा, | सयणं संधारओ, आसणं कट्ठपीठगादी, ताणि आसणसयणाणि अत्तस्स अट्ठाए कप्पियाणि णो भइज्जा, तं च लेणं जइ उच्चार भूमिसंपनं भवति, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउं पासवणइभृमी गहिया, जत्थ ताओ उच्चारपासवणभूमीओ लावारिसे ठाइयव्वं, तहा इत्थीहि विवज्जियं पमूहि य महीसुट्टियएडगगवाहीहिं, 'एगग्गहणे गहणं तज्जातीयाण ‘मितिPI काउंणपुंसगविवज्जियांप, विवज्जियं नाम जत्थ तेसिं आलोयमादीणि णत्थि तं विवज्जियं भण्णइ, तत्थ आतपरसमुत्था दोसा 18 भवंतित्तिकाउंण ठाइयव्वं । किंच-'विवित्ता अभवे सिज्जा॥३८७॥ सिलोगो, तीए विवित्ताए सज्जाए णारीणं णो कह | कहज्जा, किं कारणं ?, आतपरसमुत्था बंभचेरस्स दोसा भवंतिचिकाउं, भणियं च-'आसावा(सइ दसणा)ओ पेम्म०'ति सिलोगो, एवमादि, तहा 'गिहिसंथवं न कुज्ज'त्ति गिहीहिं सह संघवं न करेज्जा, गिहिसंथवो नाम गिहिसंथवणं, बंभचेरस्स विराह 5RECEBCASSECCASI ॥२९॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy