SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ विषयवर्जन श्रीदशवैकालिक चूर्णी ८ आचार प्रणिधी ॥२९३॥ OEMONSTRAGNOSARE. चेव भवंति, अमणुना वा अच्चतममणुना एव भवंति, एवं रूवादिसवि भाणियव्वं,' अतो 'पोग्गलाणं तु परिणामं ॥३९४॥ सिलोगो, पोग्गला पसिद्धा, परिणामो भावंतरगमणं, तेसिं पुव्वभणियाणं गहणं कयं, णच्चा णाम णाऊणंति, जहा तहा णाम जहा तेसिं वण्णगंधादीण परिणामो जिणेहि भणिओ तहा णाऊणं, 'विणीयतण्हो विहरेज्जा' तेसु सद्दादिसु विसएसु तण्हं विणेऊण विहरेज्जा, 'सीईभूएण अप्पणा' इति, तत्थ सीओ विज्झाओ भण्णइ, जहा अगणी सीतो अदाहगो भवइ, विणीयतण्हो विहरेत्ति, कोहादीहिं सीतभूअप्पणा विहरियव्वति । आह-केवइयं विहरियवं?, भण्णइ-'जाए(इ)सद्धाइ निक्खतो' ॥३९५ ॥ सिलोगो, 'जाए' ति णिद्दिवाए गहणं, सद्धा परिणामो भन्नइ, निक्खंतो णाम णिक्खंतोत्ति वा पब्वइओत्ति वा एगट्ठा, 'परियायट्ठाणं ' णाम पव्वज्जाठाणं, उत्तमं णाम पधाणं, तमेव अणुपालिज्जत्ति, तमेव परिआयद्वाणमणुपालेज्जा, तं च परियायवाणं मूलगुणा उत्तरगुणा य, ते गुणा अणुपालेज्जा, 'आयरिअसंमओ' ति आयरिया नाम तित्थकरगणधराई तेसिं संमए नाम संमओत्ति वा अणुमओत्ति वा एगट्ठा। इयाणिं आयारपणिधीए फलं भण्णइ-'तवं चिमं संजमजोगयं च | सिलोगो, तवंपि संजमहं, जो खुहपिवासाई तवो भणिओ तं तवं, पुढविकायादिसंजमजोगो तं च, पंचविहसज्झायजोगं च सदा द्र अहिट्ठए, आह-णणु तवगहणेण सज्झाओ गहिओ?, आयरिओ आह--सच्चमेयं, किन्तु तवभेदोपदरिसणत्थं सज्झायगहणं कयं, सो एवं तवसंजमस्स य जोगजुत्तप्पा 'सूरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं परेसिं' ति, जहा कोई पुरिसो चउरंगबलसमन्नागताए सेणाए अभिरुद्धो संपन्नाउहो असं (सूरो अ) सो अप्पाणं परं च ताओ संगामाओ नित्थारेउन्ति | अलं नाम समत्थो, तहा सो एवंगुणजुत्तो अलं अप्पाणं परं च इंदियकषायसेणाए अभिरुद्धं नित्थारेउंति । तहा 'सज्झायसज्झा RECRECER-CHOCOCOCK सय जोगाए अभिरुद्धो ॥२९३॥ अप्पाणं पर
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy