SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ % ना श्रमणधर्म फलं चूणौँ श्रीदश- | लयं णाम अट्ठारससीलंगसहस्साणि, तेसु समयं उज्जुत्तो भवेज़्जा, 'कुम्मोव्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंवैकालिक जमंमि' ति, जहा कुम्मो सए सरीरे अंगाणि गोवेऊण चिट्ठइ, कारणेवि सणियमेव पसारेइ, तहा साहवि अल्लीणपलीणगुत्तो ट्रिपरक्कमेज्जा तवसंजमंमित्ति, आह-आलीणाणं पलीणाणं को पइविसेसो ?, भण्णइ, ईसि लीणाणि आलीणाणि, अच्चत्थलीणाणि | ८ आचार पलीणाणित्ति, किंच-णिइं च न बहुमन्निज्जा०' ॥ ३७६ ।। सिलोगो, णिदं च न बहुमन्निज्ज' ति बहुमनिज्जा नाम प्रणिधौ नो पकामसायी भवेज्जा, तहा 'सप्पहासं विवज्जए' सप्पहासो नाम अतीव पहासो सप्पहासो, परवादिउ«सणादिकारणे ॥२८७॥ जइ हसेज्जा तहावि सप्पहासं विवज्जए, तहा-' मिहोकहाहिं न रमे' त्ति मिहोकहाओ रहसियकहाओ भण्णं ति, ताओ इत्थिसंबद्धाओ वा होज्जा अण्णाओ वा भत्तदेसकहादियायो तासु ण रमेज्जा, · अज्झयणमि रओ सया' अज्झयणं सज्झाओ भण्णइ, तंमि सझाए सदा रतो भविज्जत्ति, 'जोगं च समणधम्मंमि० ॥ ३७७ ।। सिलोगो, जोगो विविहो तस्स जत्तत्थि दसविहे समणधम्म उवयोगो तत्थ जॅजज्जा । इदाणिं समणधम्मफलोवदरिसणत्थमिदमुच्यते- जुत्तो अ समणधम्मंमि'त्ति, जुत्तो दसविधे समणधम्मे साहू, इहलोइयं परलोइयं अत्थं अणुत्तरं णाम अणुत्तरंति अणुत्तमंति वा एगट्ठा, तं च फलमि| मेण भण्णइ, तं०--'इहलोगपारत्तहि ॥ ३७८ ॥ सिलोगधं, इहलोमपरलोइयं सुहनिवहं फलं पावइ सो, जेण सुगतिमरणं भवतित्ति, किंच-'बहुस्सुयं पज्जुवासिज्जा० ॥ ३७८ ॥ सिलोगपच्छद्धं, बहुसुयगहणेणं आयरियउवझायादीयाण गणं, एवंविहं बहुस्सुयं पज्जुवासेज्जा, पज्जुवासमाणो य अत्थविणिच्छयं पुच्छिज्जा, विणिच्छओ णाम विणिच्छओत्ति वा अवितहभावोत्ति वा एगहुँ, सो य पज्जुवासणोवायो इमो, तं०-'हत्थं पायं च०,॥ ३७९॥ सिलोगो, HARSHASTROCARRECIRCTex ॥२८
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy