SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ जयः श्रीदश-151च मायं च० ॥ ३७१ ॥ सिलोगो, तेसिं कोहादीणमणिग्गहियाणं [च ] इहलोइओ इमो दोसो भवइ, तंजहा-'कोहो पीति क्रोधादेवकालका पणासेइ०' ॥ ३७२ ॥ सिलोगो, कुद्धो तारिसं जोगं जुजई जेण चिराणुगतावि पीति भाइमाइपितादीणं णासइ, 'माणो | चूणा विणयनासणो' आयरियाइणं अन्भुटाणादीविणयं नासेइ, मायाए उपचरमाणो सहदारदरिसिणमवि मित्तं, किं पुण जे सेस विनयादि प्रणिधौ 18| मित्तत्ति, लोभो पुण सव्वाणि एयाणि पीतिविणयमित्ताणि नासेइत्ति, तं०-मिउणोविय तायस्स पुत्तो लोभेण रूसेइ, लोभे य अदिज्ज माणेण पडिण्णमारुभेज्जा, जहा अवस्सं मए भागं दवावेमि, मायाए तमत्थं गिहिऊण अवलवेज्जा, अओ लोभो सव्वविणासणो, ॥२८६॥ अहवा इमं लोगं परं वा लोगं दोऽवि लोभेण णासयइत्ति सव्वविणासणो य, जम्हा एते दोसा कोहादीणं अओ--'उवसमेण हणइ ४ कोहं ॥३७३।। सिलोगो, उवसमो खमा भण्णइ तीए कोहस्स उदयनिरोधो कायव्यो, उदयपत्तस्स (वा) विफलीकरणं, माणमवि IK मद्दवयाए जिणेज्ज, मद्दवया अणुस्सित्तया भण्णइ, तीए महवयाए माणोदयनिरोधो कायव्यो, उदयपत्तस्स विफलीकरण, मायमवि अज्जवभावेणं, लोभमवि 'संतुहिये जिणे 'संतही'णाम संतम्याए लोभोदयनिरोहो कायव्यो, उदयपत्तस्स विफलीकरणं । इदाणि तास काहादीणं परलोगापायोवदरिसणत्थमिद पच्यते--कोहो अमाणो अ अणिग्गहीआ०॥३७४ । सिलोगो,। X कोहादि अणिग्गहिता विवटुंति, विवड्डमाणा य चउरोऽवि एते पच्चक्खा 'कसिणा कसाया सिंचंति मूलाई पुणब्भवस्स'। 5 कसिणा नाम संपुण्णत्ति, अहवा संकिलिट्ठा कसिणा भवंति, पुणब्भवो संसारो भण्णइ, तस्स पुणब्भवदुमस्स मूलाणि सिंचंति ॥२८६॥ |त्ति, तेण य साहुणा कसायनिग्गहपरेण इमं कायव्वं-'रायाणिएम विणयं पउंजे०॥ ३८५ ॥ सिलोगो, रायाणिआ पुव्वादिक्खिया सम्भावोवदेसगा वा, जे वा अन्ने पूया, ते सव्वरायाणिएसु विणयं पउंजेज्जा, तहा धुवसीलयमवि णो हावएज्जा, धुवसी-2 SALASAR CA%AA-%%ECRECRUIC
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy