________________
OCT
कार्यवाग्मनाप्राणाधा
श्रीदश- हत्थो पायो कायो य पसिद्धा, ते हत्था पाया काया पणिहाय 'जिइंदिए' त्ति, पणिहाय णाम हत्थेहिं हत्थवट्टवैकालिका गादीणि अकरं पाएहिं पसारणादीणि अकुव्वंतो काएण सासणगादीणि अकुव्वतो, जियाणि इंदियाणि जेण सो जिइंदिओ,अल्लीणो
चूर्णी. नाम ईसिलीणो अल्लीणो, णातिदूरत्थो ण वा अच्चासण्णो, गुत्तो णाम मणसा असोभणं संकप्पं वज्जयंतो वायाए कज्जमेतं भासंतो, ८ आचार
४ णिसीएज्जा णाम उवविसेज्जत्ति,सकासे नाम समीचे, गुरू पसिद्धो, मुणित्ति वा णाणित्ति वा एगट्ठा। किंच-'न पक्खओन पुरओ प्रणिधौः
॥ ३८० सिलोगो, णकारो पडिमेहे वट्टइ, पक्खओ नाम पासओ,पासओ चिहमाणस्स इमे दोसा भवंति, तं०-कन्नसमं भासमाणस्स 12 सहा पोग्गला कन्नं अणुपविसति, तेसिं च कणं अणुपविसमाणेहिं अणेगता भवइ, एवमादि, तहा पुरओऽवि न वट्टइ, पुरओ नाम 5 अग्गओ, तत्थवि अविणओ वंदमाणाणं च वग्धाओ, एवमादि दोसा भवंतित्तिकाऊण पुरओ गुरूण नवि चिद्वेज्जत्ति,
'णेव किच्चाण' किच्चा आयरिया तेसिपि पिट्ठओ न चिट्ठणादीण कुज्जा, तत्थ अविणयदोसा भवंतित्ति, 'ण य ऊरूं समासिज्जा' णाम ऊरुगं ऊरुस्स उवरि काऊण ण गुरुसगासं चिद्वेज्जत्ति, तत्थवि अविणयदोसा भवंतित्ति, कायपणिधी गया। | इदाणि वायाए पणिधी भण्णइ-'अपुच्छिओ न भासेज्जा०॥ ३८१ ॥ सिलोगो, 'अपुच्छिओ' णिक्कारणे ण भासज्जा, । भासमाणस्स अंतरा भासं ण कुज्जा, जहा जं एयं ते भणितं एयं न, एवं 'पिट्टिमंसं ण खाएज्जा', जं परंमुहस्स अवबोलिज्जइ ४॥ तं तस्स पिढिमंसभक्खणं भवइ, तहा-'मायामोसं विवज्जए' मायाए सह मोसं मायामोसं, न मायामंतरेण मोसं भासइ, कह', ICiपुचि भासं कुडिलीकरइ पच्छा भासइ, अहवा जे मायासहियं मोसं तं विवज्जए, जं पुण इतरहा भासेज्जा, जदा जे एयं ते भणितं
एयं न, एवं पिट्ठिमंसाण अह अप्पत्तियआसुकोवाण को पतिविसेसो ?, भण्णइ-'अप्पत्तियं.' ।। ३८२ ।। सिलोगो, अप्पत्तियमेव
CROSORRECTOR-CA
॥२८८॥