________________
R
श्रीदश-131 पुरत्थाय अणुदिते , 'आहारमाइयं सव्वं मणसावि ण पत्थए' जहा कहमेवंविहं आहारं लब्भए?, किमंग पुण वाया- मदत्यागः वैकालका
ए कम्मुणा इति, जहावि इच्छियं आहारं नो लभेज्जा' अतिंतिणे अचवले.॥३६३ ॥ सिलोगो, अलब्भमाणे आहारे पंते चूणा वा लम्भमाणे णो टिंबरुयदारुगमिव तिन्तिणो भवेजा, कहं ?, जहा टिंबरुदयदारु अगणिमि पक्खित्तं तडतडेती ण ८ आचार
18 साहुणा तहावि तडतडियव्वं, तहा भासियव्वे य कारणे साहुणा अचवलेण भणियव्वंति, अप्पवादी नाम कज्जमेप्रणिधौ
दत्तभासी, मितासणे नाम मियं असतीति मियासणे, परिमितमाहारतित्तिवुत्तं भवति, अहवा मियासणे भिक्खवाए णिग्गओ ॥२८४ कारणे उवट्ठातुं मितं इच्छइ, 'भवेज्ज उदरे दंते' उदरं पोट्ट, तमि दंतेण होयव्वं, जेण तेणेव संतुसियव्वंति,
'थोवं लद्धं न खिसए' तं वा अण्णं पाणं दायगं वा नो खिसेज्जा । इयाणिं मदवज्जणट्ठा इमं भन्नइ-न बाहिरं ४ से परिभवे ॥३६४॥ सिलोगो, णकारो पडिसेधे वट्टइ, बाहिरो नाम अत्ताणं मोत्तूण जो सो लोगो सो बाहिरो भण्णइ,
बाहिरं णो परिभवेज्जा, अत्तुक्करिसं च इमेहिं ठाणेहिं न कुज्जा, तं०-सुतं पाटवं लाभ लद्धं जातिं तवं बुद्धिं, तत्थ सुएण उक्करिसं गच्छेज्जा, जहा बहुस्सुतोऽहं को मए समाणोत्ति, (पाटवेण) लाभणवि को मए अण्णो?, लद्धीएवि जहा को मए | समाणोत्ति एवमादिएअहियत्ति लज्जा (द्धी) संजमो भण्णइ, तेणवि संजमेण उक्करिसं गच्छेज्जा, को मए संजमेण सरिसोति?, जातीएवि जहा उत्तमजातीओऽहं, तवेण को अण्णो वारसविधे तवे समाणो मएत्ति ?, बुद्धीएवि जहा को मए समाणात्ति एवमादि, एतेहिं सुयादीहिं णो उक्करिसं गच्छेज्जा ॥ इदाणिं आभोगणाभोगासेवियत्थमिदमुच्यते- ' से जाणमजाणं वा०' ला॥२८४॥ ॥ ३६५ ॥ सिलोगो, सोत साधुनिसे, तेण साहुणा जाहे जाणमाणेण रागद्दोसवसएण मूलगुणउत्तरगुणाण अण्णतरं आधम्मियं
RECR595