SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ 453 चूणौँ क्षुदादिसहनं श्रीदश द सम्ममहियासेमाणस्स णिज्जरा एव भविस्सति'त्ति एवमा जिणस्स सासणं सोऊण न आसुरतं गच्छियव्यंति । किंच-'कन्नसुक्खेहि है। विषयवैकालिक सद्देहिं ॥ ३६० ॥ सिलोगो, कण्णा पसिद्धा तेसिं कन्नाणं सुहा कन्नसोक्खा तेसु कन्नसोक्खसु वंसीवीणाइसद्देसु 'पेमं णाभिणिवे. परिहारः 18सएत्ति' पेम नाम पेमंति वा रागात्ति वा एगट्ठा, दारणंणाम दारुणलिं दारुणं, ककसं नाम जो सीउण्हकोसादिफासो सो सरीरं ८ आचार किसं कुबईति ककस, तं ककसं फासं उदिण्णं काएण अहियासएत्ति, अवा दारुणसद्दो ककससद्दोऽविय एगट्ठा, अच्चत्थनिमित्तं प्रणिधौ पउञ्जमाणा णो पुणरुत्तं भवइ, तत्थ कण्णसोक्खेहिं सद्देहिति एतेण आदिल्लस्स सोइंदियस्स गहणं कयं, दारुणं ककसं फासंति एतेण अंतिल्लस्स फासिंदियस्स गहणं कयं, आदिल्ले अंतिल्ले य गहिए सेसावि तस्स मज्झपडिया चक्खूघाणजीहा गहिया, ॥२८३॥ कन्नेहिं विरूविहिं राग ण गच्छेज्जा, एवं गरहा, सेसेसुवि रागं न गच्छेज्जत्ति, जहा एतेसु सद्दाइसु मणुण्णेसु रागं न गच्छेज्जा ४ तहा अमणुण्णेसुवि दोसं न गच्छेज्जा, जहा बाहिरवत्थूसु रागदोसनिग्गहो कम्मखवणत्थं कीरइ तहा कम्मखवणत्थमेव अन्तद वट्टियमवि दुक्खं सहियव्वं, तंजहा--'खुहं पिवासं०' ॥ ३६१ ॥ सिलोगो, खुहा-भुक्खा भण्णइ, पिवासा नाम पाउमिच्छा |पिवासा, दुसिज्जा नाम विसमभूमि फलगमादी, सीउण्हा पसिद्धा, अरती एतेहिं खुप्पिवासादीहिं भवइ, 'भयं' सप्पसीहवाघ्रादि वा भवति, एयाणि खुप्पिवासादीणि अहियासेज्जा, ' अव्वहिए (ओ) त्ति अव्वहिओ नाम अहीणो अविकीवो असीयमाणोत्ति वुत्तं भवति, 'देहदुक्खं महाफलं' तत्थ देहो सरीरं भन्नइ, तंमि देहे दुक्खं महाफलं--महा मोक्खो भण्णइ, तं ॥२८३॥ | मोक्खपज्जवसाणं फलमितिकाऊण खुहादिउण्ह(दुक्ख)मधियासेज्जा, सा पुण खुहा कह सहियव्यात, 'अत्थंगयंमि आइच्चे.' C॥ ३६२ ॥ सिलोगो, अत्थो णाम पवओ, तमि गतो आदिच्चो अत्थगओ, अहवा अचक्खुविसयपत्थो, अत्थंगते आदिच्चे, AADARAr*
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy