________________
श्रीदशवैकालिक चूर्णौ.
८ आचार प्रणिधौः
॥२८२॥
भुंजेज्जा, 'एगग्गहणे गहणं तज्जतीयाण' मितिकाउं सेसावि अफासुरसु दोसा गहिया । किंच- 'संनिहिं च न कुव्विज्जा ० ' ।। ३५८ ।। सिलोगो, सन्निहिज्जतीति सन्निधी - गुलघयतिल्लादीणं दव्वाणं परिवासणंति, अणुसहो थोवत्थे वट्टह, तं थोवमवि णो परिवसेज्जा, किमंग पुण बहुयंति ?, मुद्दाजीवी जहा पढमाए पिंडेसणार, असंबद्धे णाम जहा पुक्खरपत्तं तोएणं न संबज्झइ एवं गिहीहिं समं असंबद्धेण भवियव्वंति, 'जगनिनिस्सिए' णाम तत्थ पत्ताणि लभिस्सामोत्तिकाऊण गिहत्थाण णिस्साए विहरेज्जा, न तेहिं समं कुंटलाई करेज्जा । किंच- 'लहवित्ती मुसंतुट्ठे० ' ॥ ३५९ ॥ सिलोगो, तत्थ लूहं चउव्विहं, तंजहाणाम ०ठवणा०दव्व० भावलहंति, णामठवणाओ गयाओ, दव्वलूहं निष्फावकोदवादी, भावलूहं कलहं अब्भक्खाणमादि, एत्थ पुण दव्वलूहेण अधिगारो, सेसा उच्चारियस रिसत्तिकाऊण परूविया, ते णिष्फावकोदवातिलहदव्वे वित्ती जस्स सो लहवित्ती भण्णइ, णिच्च साहुणा लूहवित्तिणा भवियन्वं, सुसंतुट्टो णाम जो जेण वा तेण वा आहारिएण संतोसं गच्छ सो सुसंतुट्ठो भण्णइ, सव्वकालं संतुट्ठो भवेज्जा, न दीणमणसोत्ति, भणियं वेहं- 'जं च तं च आसिया' गाहा, तहा अप्पिच्छोवि होज्जा, अपिच्छो णाम जो जस्स आहारो ताओ आहारषमाणाओ ऊणमाहारेमाणो अपिच्छो भवति, सुभगे नाम अप्पिच्छित्तणेण सुभगो भवइ, सिया नाम भविज्जत्ति वृत्तं भवति, तहा 'आसुरत्तमवि न गच्छिज्जा' तत्थ आसुरो कोहो भण्णइ, तस्स आसुरस भावो आसुरतं, तमासुरतं साहूहिं गिहीहिं वा आसाइओ न गच्छेज्जा, 'सुच्चा णं जिण सासणं' ति, जिणस्स सासणं जिणसासणं, तंमि जिणसासणे कोहविकारं सोऊण, जहा“चउहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति, तं०- कोहसीलयाए तहा माणा जाव जं मए एस | पुरिसे अन्नाणी मिच्छादिट्ठी अक्कोसवधरई वा तं ण मम एस किंचि अवरज्झति, किन्तु मम एयाणि वेदणिज्जाणि कम्माणि अवरज्यंतित्ति
रूक्षवृत्यादि
॥२८२॥