________________
गृहयोग
श्रीदश
*अक्खायं होतं तो मारिओ होतो, जहा(ओ) एवमादि दोसा अतो 'सुअंवा जइ वा दिट्ठ॥४५५॥ सिलोगो, तत्थ सुतं जहा
HTTोटो त्यागादि कालिकामा तमं मए सुओ अट्ठाबद्धो चोरो एवमादि, दिट्ठो-दिट्ठोसि मए परदव्वं हरमाणो एवमादि, एरिसं परोवग्याइयं पुट्ठी अपुट्ठो वा
चूर्णी लोगविरुद्धं धम्मविरुद्धं च णो भासेज्जा, तह 'ण य कोइ उवाएण गिहिजोगं समायत्ति, गिहीहिं समं जोगं गिहिजोगं, ८ आचार- संसाम्गित्ति वुत्तं भवति, अहवा गिहिकम्म जोगो भण्णइ, तस्स गिहीकम्माणं कयाणं अकयाणं च तत्थ उवेक्खणं सयं वाऽकरण, प्रणिधौ HIजहा एस दारिया किं न दिज्जा ? दारगो वा किन निवेसिज्जइ, एवमादि. किंच- 'निद्राणं रसनिज्जूढं० ॥ ३३५९ ।।
सिलोगो, ट्ठिाणं णाम जं सव्वगुणोववेयं सव्वसंभारसंभियं तं णिट्ठाणं भण्णइ, रसणिज्जूढं णाम जं कदसणं ववगयरस त ॥२८॥
Pारसणिज्जूढं भण्णइ, एतसिं रसणिज्जूढं, जाहे निट्ठाणं लद्धं ताहे पुट्ठो वा हरिसागओ ण लाभ णिदेसेज्जा, जहा पसोहिया मो ४ केरिसं अद्दभद्दगं लद्धं, तणं वालस्थितिलएण अज्ज इमं भद्दगं दिन्नं, जाहे रसनिज्जूढं लद्धं भण्णइ ताहे णो दीणगमणसो होज्जा, ताण अलाभ णिदिसेज्जा, जहा पसोहियामो केरिस पावगं लद्धं दिवसं हिंडतेणी, तेण वाजंममरणपावकम्मेण केरिसं पावगं दिण्णंति?,
एवमादि, किंच- 'न य भोअणंमि गिद्धो० ॥ ३५ ॥ सिलोगो, गोयरग्गगओ साधू भोयणे गिद्धो उंछं अयंपिरो
चरेज्जा' तत्थ नकारो पडिसेहे वट्टइ, भोयणगहणेण चउब्विहस्सवि आहारस्स गहणं कयं, तस्स भोयणस्स गेहीए ण णीयकुलाणि 1 अतिक्कममाणो उच्चकुलाणि पविसेज्जा, चरे नाम हिंडेज्जा, उंछ चउव्विधं, त०- णामुंछं ठवणुछ दव्बुंछं भावुछ च, णामठव- ॥२८१॥ सणाओ गयाओ, दबुंछ तावसादीण, भावुठं जं अण्णमण्णातेणव णीयमज्झिमेण हिंडंति तं भावुठं, एत्थ भावउंछेण अधिगारो, &सेसा उच्चारियसरिसत्तिकाऊण परूविया, अयंपिरो नाम अजंपणसीलो, तहा जं अफासुयं कीयमुद्देसियं आहडं च तं णो
95