SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ -SCREENAS सावद्याकथनं चूर्णी. ॥२८०|| श्रीदश-१ सिऊण 'जयं चिट्ठज्जा ण य रुवेस मणं करेज्जा' तत्थ जयं चिद्वे नाम तमि गिहवारे चिटे, णो आलोयस्थिगलाईणि, बैंकालिक दवज्जयति अक्खेवं सोहयतो चिद्वेज्जा, मितं भासेज्जा पाम पुच्छिओ संजओ जयणाए एक्कं वा दो वा वारे भासेज्जा, कारण |णिमित्तं वा भासइ, अणेसणं वा पडिसेहयइ, 'ण य रूवेसु मणं करें रूवं दायगस्स अण्णेसि वा दट्टणं तेसु मणं ण कुज्जा, ८ आचार जहा अहो रूवं, जति नाम एतेण सह संजोगो होज्जत्ति एवमादि, ‘एगग्गहणे गहणं तज्जाइयाण'मितिकाउं सद्दा रसा गंधा प्रणिधौः फासा गहिया, तेसुवि मणं णो कुज्जा । इदाणिं असावज्जसावज्जकहणे अकहणत्थमिदमुच्यते-'बहुं सुणेइ कन्नेहिं ॥ ३५४ ॥ सिलोगो, बहु णाम अणेगप्पगार भण्णइ, तं च असावज्ज सावज्जं च, तत्थ असावज्ज-अस्थि ते अज्ज सुतं जहा तित्थगरो अमुगं देसमागओ, परवादी वा अज्झावएण वादिणा पराजिओ, अमुगनामधेयो वा साधू कत्थइ सुओ तस्साहं सगासे पव्वइउकामो, दिववि अस्थि ते अज्ज कोवि संतुट्टप्पा साहू दिवो जाणं पडिलाभयामि, अहवा तमहं पज्जुवासिउकामो आगओ, |णिक्खमिउकामो वा, एवमादि, असावज्ज पुट्ठो वा अपुट्ठो वा भासेज्जा, सावज्ज पुण सव्वप्पगारेण परिहरिज्जइ, तं च सावज्ज दाइम- जहा कोइ पुच्छज्जा हे साहु ! किमय घोसणिज्जं घोसिज्जति, एवमादि, दिववि जहा तुमए राया अण्णेण पहेण गच्छंतो। दिद्वतो, मंसविक्कीओ वा मातंगा वा तित्तिरहत्थकया दिवा?, एत्थ उदाहरण-एक्को धोयारो उम्भामयविलयाए समं भोगे झुंजंतो ४ दिवो एगण साहुणा, लज्जिओ सो अण्णसिं कहेहित्ति ताण मारेमि सो अग्गओ पंथं बंधिऊण अच्छइ, आगओ तस्स ओगासं, मणिओ अणेण-भो साधु! अज्ज भमतेण किं दिट्ठ साहुति?, साहू भण-अम्ह भणियं-'बई सुणेहि कही, बहुं अच्छे हि पिच्छइ । न य दिलु सुअं सव्वं, भिक्खु अक्खाउमरिहइ ॥१॥ ततो मारणज्झवसायाओ णियत्तो धीयारो, धम्मपएसु णिक्खंतो य, जइ पुण -C4 SIOS *CRESCREAT ॥२८॥
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy