________________
लभि, किं पुणनिदाकसायाई मविति
प्रति
Stesetani
A
श्रीदश- | सव्वपरियाएहिं छउमत्थो सक्केइ उवलभिउं, किं पुण जो जस्स विसयो', तेण सव्वेण भावेण जाणिऊणंति, संजए साधू वैकालिक AI'अप्पमत्तो जए निच्चंति तत्थ अप्पमत्तो जए नाम निद्दाकसायाईहिं पमादविवज्जओ अप्पमत्तो, जए नाम मणवयणकाय- लेखनादि
चूर्णी त जोगेहिं तेसिं सुहमाण रक्खणत्थं पयत्तमंतो, णिचं णाम सव्वं कालं, 'सविदिअसमाहिए' नाम सद्दादिसु विसएसु अपडि-| भिक्षागत८ आचार
बज्झमाणो। इयाणिं सुहमाण धूलाण य जीवाणमणुपालणत्थमिदमुच्यते- 'धुवं च पडिलहिज्जा॥३५१ ॥ सिलोगो, धुवं विधिः प्रणिधौ
णाम जो जस्स पच्चुवेक्षणकालो तं तंमि णिच्चं पडिलहिज्जा, जोगसा नाम सति सामत्थे, अहवा जोगसा णाम जं पमाणं ॥२७९॥
भणितं ततो पमाणाओ ण हीणमहितं वा पडिलहिज्जा, जहा जोगरत्ता साडिया पमाणरत्तिात्ति वुत्तं भवइ तहा पमाणपडिलेहा | जोगसा भण्णइ, पायग्गहणेण दारुअलाउयमट्टियपायाणं गहणं, कंबलगृहणेण उनियसोत्तियाण सव्वेसि गहणं, सेज्जाओ। वसइओ भण्णइ, तमवि दुकालं तिकालं वा पडिलहिज्जा, उच्चारभूमिमवि अणावायमसंलोयादिगुणेहिं जुत्तं गयमाणो गामनगरादिसु पडिलेहिऊण पाए पविसे, जाहे उच्चारभूमी ताहे पडिलेहिय पमज्जिय वा पविसिज्जा, तहा संथारभूमिमवि पडिलेहिय |पमज्जिय अत्थुज्जा, तहा आसणमवि पडिलोहिऊण उवविसेज्जत्ति । किंच- 'उच्चारं पासवणं' ॥३५२॥ सिलोगो, उच्चार६ पासवणखेलसिंघाणगा पसिद्धा, जल्लिय नाम मलो, णो कप्पइ उवदेउं, जो पुण गिम्हकाले पस्सेयो भवति, अण्णमि गिलाणादि
कारणे मलत्थे के(ओ क)रिसो कीरइ तस्स तं गहणं कयंति, एवं वा उरादी अन्नं वा सरीरावयवं आहारोवकरणादिवा, फासुयं ठाणं ॥२७९॥ 'पडिलेहिऊण परिट्ठवेज्ज संजए' ति, एस उवस्सए विधी भणिओ। इदाणिं भिक्खागतस्स भण्णइ, तं०- 'पविसित्तु | परागारं' । ३५३ ॥ सिलोगो, अगारं गिह भण्णइ, परस्स अगारं परागारं, साधू पविट्ठो भोयणटुं अनेसु वा कारणेसु पवि
ACC
न