________________
श्रीदशवैकालिक चूर्णी ८ आचार प्रणिधौ
ERICA
॥२७७॥
कारवेज्जा करेंतपि अचन समणुजाणेज्जा, अगणिकायविरई गया। इदाणि वाउक्कायविरई मण्णइ- 'तालिअंटेण.' ॥३४३॥ वायुवनस्पसिलोगो, तत्थ तालिअंटो लोगपसिद्धो, पत्तं पोमिणिपत्तादी, साहा सक्खडाणं, विहूवणं वियणगं, एतेसिं अनतरेण 'न वीइज्ज
तिविरती अप्पणो कार्य बाहिरं वावि पोग्गलंति' तत्थ अप्पणो कायं नाम अत्तणो सरीरं, बाहिरपोग्गलग्गहणेणं उसिणोदयादीणं गहणं, जहा णो सयं वीइज्जा 'एगग्गहणे गहणं तज्जातियाण'मितिकाउं परेणावि न वीइज्जा, वीयंतमवि अन्न न समशुजाणेज्जा, वाउक्कायविरई गया । इदाणिं वणण्फइवेरमणं भण्णइ- 'तणरुक्खं न छिदिज्जा' ॥ ३४४ ॥ सिलोगो, तत्थ तथं दब्भादि, रुक्खगहणेण एगट्ठियाण बहुधीयाण य गहणं, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउं सेसावि गुच्छगुम्मादि गहिया, | आमग नाम असत्थुवहतं, विविध अणेगप्पगारं 'बीय' सालिमाइ मणसावि न पत्थए, किमंग पुण कंमुणा ?, 'गहणेसु न चिट्ठिज्जा ॥ ३४५ ॥ सिलोगो, सत्थ गहणं गुविलं भण्णइ, तत्थ उच्चत्तमाणो परियत्तमाणो वा साहार्दाणि घट्टेइ तं गहणं, तत्थ नो चिट्ठज्जा, जत्थ बीयाणि हरियाणि य आकिनाणि तत्थवि न चिट्ठज्जा, तत्थ उदगं नाम अर्णतवणप्फई, से भणिया च- 'उदए अवए पणए सेवाले' एवमादि, अहवा उदगगहणेण उदगस्स गहणं करेंति, कम्हा?, जेण उदएण वणप्फइकाओ अस्थि, उत्तिंगगहणेणं सप्पछत्तादीण गहणं, पाणगो पसिद्धो, एतेसु गहणादिसु पणगपज्जवसाणेसु वणप्फइजीवषट्ठाए णो चिंदुज्जा, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउं अपि नो चिट्ठावज्जा, चिट्ठतमवि अयं न समणुजाणेज्जा किंच- 'तसे ॥२७॥
पाणे न हिंसिज्जा०' ॥ ३४६ ।। सिलोगो, 'तसे पाणे' कुंथुमादी ण हिंसज्जा, ते घायाए कम्मुणा वा णो हिंसेज्जा, मणो ही वदंतम्गओ दडब्बो, न केवलं तसे पाणे न हिंसेज्जा, किंच-तिविहेण मणवयणकाइएण करणकारावणुमोदणेहिं सबभूएसु बधो
SSION-5
*-%