SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीदश A वैकालिक र चूर्णी ८ आचार प्रणिधौ ॥२७६॥ SHARABAR भमंति, वुढग्गहणेण सेसअंतरिक्खोदगस्स गहणं कयं, हिम पाउसे उत्तरापहे भवति, चकारेण फुसारादीणं गहणं कयंति, ताणि माअग्निकायसीतोदगादीणि नो से सेविज्जा, तं पुण उण्होदगं जाहे तत्तं फासुगं भवति ताहे संजतो पडिग्गाहिज्जत्ति, आह-उण्होदगमेव वत्तव्वं विरतिः तत्तफासुगगहणं न कायव्यं, जम्हा जे उण्होदगं तमवस्सं तत्तं फासुयं च भविस्सइ ?, आयरिओ आह-न सव्वं उण्होदगं तत्तफासुयं भवति, जाहे सव्वत्ता डंडा ताहे फासुयं भवति, अतो तत्तफासुयगहणं कयं भवति, जया भिक्खादी णिग्गतो बरिसेणं तिमेज्जा णदिमाईणि वा उत्तरंतो ताहे इमे णो कुज्जा, तंजहा- 'उदउल्लं'॥ ३४१॥ सिलोगो, तत्थ उदउल्लं बिन्दुसहितं भन्नइ, 'एगग्गहणे गहणं तज्जातीयाण'मितिकाउं ससिणिद्धमचिरट्टियं, उदउल्लं ससणिद्धं वा कायं णो पुञ्छज्जा ण वा संलि| हेज्जा, तत्थ पुंछणं वत्थेहिं तणादीहिं वा भवइ, संलिहणं जं पाणिणा संलिहिऊण णिच्छोडेइ एवमादि, समुप्पेहे नाम सम्म उवेहे, संम णिरिक्खतित्ति वुत्तं भवइ, तहाभूअं णाम जं उदउल्लं ससनिळू वा जाहे अपरिणतं जाणिऊण णो हत्थादीहिं संघट्टेज्जा, मणित्ति वा पाणिति वा एगट्ठा, उदउल्लेण कारण जाव सो आउक्काओ ण परिणओ ताव निरासणादीणि न कुज्जा, आउ. |क्कायविरती गता । इदाणि अगणिकायवेरमणं भण्णइ, तं०- 'इंगालं अगणिं अञ्चि०॥ ३४२ ॥ सिलोगो, तत्थ इंगालो | जालारहिओ, अगणिं नाम जो अयपिंडाणुगओ फरिसगेझो, अच्ची णाम आगासाणुगता परिच्छिन्ना अग्गिसिहा, अलाय Xiनाम उम्मययं, तं जइ सजोइयं भवति तो उंजणादाण णो कुज्जा. सजोतियं नाम अविज्झायंत, सजोइअमलाय इगालादाराण &ाय णो उजेज्जा, णो वा घट्टेज्जा, ण वा णिव्वावेज्जा, तत्थ उंजणं अवसंतुयाण, घट्टणं पराप्परं उम्मुयर्ण, अप्फोडणं निव्यावण, २७६॥ मुणिति वा णाणित्ति वा एगट्ठा, उजणादीणि जहा नो अ सयं कुज्जा 'एगग्गहणे गहणं तज्जातीयाण' मितिकाउं परेणवि ण AAAAAOOK
SR No.600287
Book TitleDashvaikalik Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1933
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy